
ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 | Sanskrit Solved Practice Paper
बहुविकल्पीयप्रश्नः (प्र. 1-5)
प्रश्न 1. नीतिश्लोकेषु भवति -
(A) अनीतिः
(B) नीतिः
(C) असत्यम्
(D) किमपि न
उत्तर― (B) नीतिः
प्रश्न 2. सम्पतौ च विपतौ च महताम् -
(A) अनेकरूपता
(B) एकरूपता
(C) कुरूपता
(D) सुरूपता
उत्तर― (B) एकरूपता
प्रश्न 3. शान्तिनिकेतने भारतीयसंस्कृतेः मानवप्रेम्णः च महतीं शिक्षां दत्तवान् ?
(A) स्वामीविवेकानन्दः
(B) महात्मागांधी
(C) रवीन्द्रनाथठाकुरः
(D) लालबहादुरशास्त्री
उत्तर― (C) रवीन्द्रनाथठाकुरः
प्रश्न 4. 'यथेष्टम्' शब्दस्य सन्धिविच्छेदः अस्ति -
(A) यथा + इष्टम्
(B) यथे + इष्टम्
(C) यथ + एष्टम्
(D) य + येष्टम्
उत्तर― (A) यथा + इष्टम्
प्रश्न 5. 'वसन्तोत्सवः' अस्मिन् पदे सन्धिः अस्ति-
(A) दीर्घस्वरसन्धि
(B) विसर्गसन्धिः
(C) गुणस्वरसन्धिः
(D) व्यञ्जनसन्धिः
उत्तर― (C) गुणस्वरसन्धिः
रिक्तस्थानपूर्तिः (प्र. 6-10)
प्रश्न 6. प्रिया च भार्या प्रियवादिनी च।
प्रश्न 7. परोक्षे कार्यहन्तारम्।
प्रश्न 8. भारतस्य सहयोगेन बङ्ग्लादेशः स्वतन्त्रः जातः ।
प्रश्न 9. 'सर्वे' इति रूपं प्रथमा विभक्तेः भवति ।
प्रश्न 10. 'श्रोतुम्' रूपे तुमुन् प्रत्ययः अस्ति
अति लघु उत्तरीय प्रश्नः (प्र. 11-16)
प्रश्न .11 भोगभवने किं न करणीयम् ?
उत्तर― न रमणीयम्।
प्रश्न 12. ओरछानगरस्य दुर्गस्य सर्वाधिकं निर्माणकार्य कस्य शासने अभवत् ?
उत्तर― महाराजवीरसिंहप्रथमस्य।
प्रश्न 13. गजः कां नाशितवान् ?
उत्तर― शाखाम्।
प्रश्न 14. 'हिन्दुस्तान सोसलिस्ट रिपब्लिकन आर्मी' इति सङ्घठनं केन कृतम् ?
उत्तर― चन्द्रशेखरेण।
प्रश्न 15. 'परीक्षाफलं कदा आगच्छति ?' अत्र अव्ययम् अस्ति ?
उत्तर― कदा
प्रश्न 16. 'कर्तृ' शब्दस्य षष्ठीएकवचनस्य रूपं भवति ?
उत्तर― कर्तः।
लघु उत्तरीय प्रश्नः (प्र. 17-22)
प्रश्न 17. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत -
उत्तर― श्रुतेन श्रोत्रियो भवति, तपसा विन्दते महत्।
धृत्या द्वितीयवान्भवति, बुद्धिमान्वृद्धसेवया ॥
प्रश्न 18. निम्नलिखितसङ्ख्याः संस्कृतशब्देषु लिखत -
14, 27, 45.
उत्तर―14 - चतुर्दश
27 - सप्तविंशतिः
45 - पञ्चचत्वारिंशत्
प्रश्न 19. उज्जयिनीम् आगत्य विक्रमादित्यः कीदृशः शासनं कृतवान् ?
उत्तर― उज्जयिनीम् आगत्य विक्रमादित्यः धर्मानुकूलं नीतिपूर्वकं प्रजापालनपुरस्सरं शासनं कृतवान्।
प्रश्न 20. किं न मननीयम् ?
उत्तर― न निजसौख्यं मननीयम् ।
प्रश्न 21. आदित्यदासः कस्य उपासकः आसीत् ?
उत्तर― आदित्यदासः आदित्यस्य उपासक आसीत् ।
प्रश्न 22. निर्झराः कीदृशाः वर्तन्ते ?
उत्तर― निर्झराः कल-कलनादपूरिताः वर्तन्ते ।
दीर्घ उत्तरीय प्रश्नः (प्र. 23-26)
प्रश्न 23. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
(१) कस्मिञ्चित् वने निम्बवृक्षे एकं चटकायुगलं प्रतिवसति स्म। समये चटकया अण्डानि दत्तानि, युगलम् अति प्रसन्नम् आसीत् । एकस्मिन् दिने आतपपीडितः एकः मदमत्तः गजः तत्र आगतः। मदेन सः तस्य वृक्षस्य तां शाखां नाशितवान् यस्यां शाखायां चटकायाः अण्डानि आसन्। अंतः अण्डानि अपि नष्टानि। चटकायुगलं कातरक्रन्दनम् आरब्धवत् ।
प्रश्न -(i) निम्बवृक्षे किम् प्रतिवसति ?
(ii) समये चटकया कानि दत्तानि ?
(iii) एकस्मिन् दिन मदमत्तः कः तत्र आगतः ?
(iv) मदेन सः काम् नाशितवान् ?
(v) चटकायुगलं किम् आरब्धवत् ?
उत्तर― (i) निम्बवृक्षे चटकायुगलं प्रतिवसति ।
(ii) समये चटकया अण्डानि दत्तानि ।
(iii) एकस्मिन् दिने मदमत्तः गजः तत्र आगतः ।
(iv) मदेन सः शाखां नाशितवान् ।
(v) चटकायुगलं कातरक्रन्दनम् आरब्धवत् ।
प्रश्न 24. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
परोक्षेकार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
प्रश्न- (१) कदा कार्यहन्तारम् ?
(ii) कुत्र प्रियवादितम् ?
(iii) वर्जयेत्तादृशं किम् ?
(iv) विषकुम्भं किम् ?
(v) 'विषकुम्भं' इत्यस्य समासविग्रहं कुरुत ?
उत्तर― (i) परोक्षे कार्यहन्तारम् ।
(ii) प्रत्यक्षे प्रियवादिनम्।
(iii) वर्जयेत्तादृशं मित्रम् ।
(iv) विषकुम्भं पयोमुखम् ।
(v) विषस्य कुम्भम् ।
प्रश्न 25. प्रदत्तैः शब्दैः पत्रं पूरयत -
(वन्दे, वार्षिकमूल्यांकनम्, अध्ययनम्, अत्र, कथम्)
पूज्यपितः !
विदिशातः
दिनांक :- १०/०१/२०...
अहम् ........... कुशलः अस्मि । भवान् तत्र ........... अस्ति। मम ........... मार्चमासे भविष्यति मम ........... सम्यक् प्रचलति । मातरं ...........।
भवतः पुत्रः
काव्यः
उत्तर―
पूज्यपितः !
विदिशातः
दिनांक :- ०५/०३/२००५
अहम् अत्र कुशलः अस्मि । भवान् तत्र कथम् अस्ति। मम वार्षिकमूल्यांकनम् मार्चमासे भविष्यति मम अध्ययनम् सम्यक् प्रचलति । मातरं वन्दे।
भवतः पुत्रः
काव्यः
प्रश्न 26. अधोलिखितेषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि (निबन्धं) रचयत -
(1) इन्दिरा गाँधी
(2) महात्मा गाँधी
(3) दीपावलिः
(4) अनुशासनम्
उत्तर―
(1) इन्दिरा गाँधी
(१) इन्दिरागान्धिः प्रयागनगरे जन्म प्राप्तवती।
(२) इन्दिरागान्धिनः पिता जवाहरलालनेहरूः आसीत्।
(३) इन्दिरागान्धिनः माता कमलानेहरूः आसीत्।
(४) इन्दिरागान्धिनः पतिः फिरोजगान्धिः आसीत्।
(५) इन्दिरागान्धिनः प्रारम्भिकी शिक्षा प्रयागे पूनानगरे चः अभवत्।
(६) इन्दिरागान्धिः प्रधानमन्त्री अभवत्।
(७) इन्दिरागान्धिनः 'दरिद्रताम् अपनय' इति उद्घोषणा आसीत्।
(८) इन्दिरागान्धिः 'शान्तिदूती' आसीत्।
(९) इन्दिरागान्धिनः समाधिस्थलं 'शक्तिस्थलम्' इति अस्ति।
(१०) इन्दिरागान्धिनः उच्चशिक्षा ऑक्सफोर्डविश्वविद्यालये अभवत्।
(2) महात्मा गाँधी
(१) महात्मा गाँधी अस्माकं महापुरुषः अस्ति।
(२) सः अहिंसाम् परिपालयन् स्वदेशं वैदेशिकेभ्यः अयुञ्चयत्।
(३) महात्मा गाँधिनः वास्तविक नाम मोहनदास गाँधी आसीत्।
(४) तस्य पितुः नाम करमचन्द गाँधी तस्य मातु च नाम पुतलीबाई आसीत्।
(५) तस्य माता अति धार्मिक प्रवृत्येः आसीत्।
(६) तस्य पिता तस्मिन् अत्यन्तं अस्निह्यत्।
(७) उच्च शिक्षां प्राप्तुं सः विदेशं अगच्छत्।
(८) स्वतन्त्रतासंग्रामस्य सः प्रमुख नेता आसीत्।
(९) तस्य प्रेरणया एवं जनाः स्वतन्त्रता आन्दोलने अक्षपिन् स्वदेशं स्वतन्त्रमकुर्वन।
(१०) महात्मा गाँधी सम्पूर्ण संसारस्य वन्दनीयः अस्ति।
(3) दीपावलिः
(१) दीपावलिः एकः धार्मिकः उत्सवः अस्ति।
(२) दीपावलिः उत्सवः शरत्कालस्य मध्ये भवति।
(३) मनुष्या स्व-स्व गृहाणि गोमयेन, मृत्तिकया, सुधया वा निर्दोषाणि कुर्वन्ति।
(४) श्रूयते यद् अयम् मुख्य-रूपेण वैश्यानाम् उत्सवः अस्ति।
(५) अस्मिन् दिने सर्वे जनाः प्रसन्नाः भवन्ति।
(६) गृहे गृहे मिष्ठानानां निर्माणं भवति।
(७) सर्वे लक्ष्मीपूजनं कुर्वन्ति।
(८) सर्वाणि भवनानि सुन्दराणि राजन्ते।
(९) दीपावलिः प्रकाशस्य उत्सवः अस्ति।
(१०) रात्रौ दीपकानाम् आभा सर्वेषाम् मनांसि हरति।
(4) अनुशासनम्
(१) मानव जीवने अनुशासनस्य विशेष महत्त्वम् अस्ति।
(२) अनुशासनम् विना जीवनं कष्टमयं भवति।
(३) समाजे नियमानाम् पालनम् एष अनुशासनं भवति।
(४) अनुशासनं विना कोऽपि कार्य सफलं न भवति।
(५) सामाजिकम् परिवारिकम् च व्यवस्थायै अनुशासनम् परमावश्यकम् अस्ति।
(६) राष्ट्रस्य प्रगतये अपि अनुशासनम् अत्यावश्यकम् अस्ति।
(७) मानवतायाः विकासाया छात्रेषु अनुशासनम् अनिवार्यम् अस्ति।
(८) प्रकृतिः अपि ईश्वरस्य अनुशासने परिलक्ष्यते।
(९) अनुशासनस्य पालनस्य भावना बाल्यकालादेव प्रवर्तते।
(१०) अतः अस्माभिः जीवनस्य प्रत्येके क्षेत्रे अनुशासनस्य पालनम् करणीयम्।
कक्षा 8 वार्षिक परीक्षा की तैयारी विषय संस्कृत के अभ्यास मॉडल प्रश्नपत्र (हल सहित) एवं महत्वपूर्ण प्रश्न और उत्तर।
1. ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025
2. ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 (Sanskrit Solved Practice Paper)
3. ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत वार्षिक परीक्षा 2025
4. संस्कृत कक्षा 8 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र वार्षिक परीक्षा 2025
5. विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र
वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- संस्कृत
2.
3. संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8
4. संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 हेतु महत्वपूर्ण वैकल्पिक प्रश्न
5. मॉडल प्रश्नपत्र विषय संस्कृत (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com
Comments