Blog / Content Details

विषयवस्तु विवरण

तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) | हिन्दी अनुवाद एवं अभ्यास | संस्कृत (सुरभिः) कक्षा- 6


तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) | हिन्दी अनुवाद एवं अभ्यास | संस्कृत (सुरभिः) कक्षा- 6

उप शीर्षक:
कक्षा- 6 के संस्कृत (सुरभिः) के तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) का हिन्दी अनुवाद एवं अभ्यास हल कराया गया है।

स्त्रीलिंङ्गम्
सा बालिका।
(वह लड़की है।)
सा क्रीडति।
(वह खेलती है।)
सा बालिका क्रीडति।
(वह लड़की खेलती है।)

ते बालिके।
(वे दो लड़कियाँ हैं।)
ते क्रीडतः।
(वे दोनों खेलते हैं।)
ते बालिके क्रीडतः।
(वे दो लड़कियाँ खेलती है।)

ताः बालिका।
(वे सब लड़कियाँ है।)
ताः क्रीडन्ति।
(वे सब खेलती है।)
ताः बालिका क्रीडन्ति।
(वे सभी लड़कियाँ खेलती हैं।)

एषा पेटिका।
(यह पेटीका (संदूकची) है।)
एषा पेटिका अस्ति।
(यह पेटीका (संदूकची) है।)

एते माले।
(ये दो मालाएँ हैं।)
एते माले स्तः।
(ये दोनों मालाएँ हैं।)

एताः महिलाः।
(ये सभी महिलाएँ हैं।)
एताः गायन्ति।
(ये सभी गाती हैं।)
एताः महिलाः गायन्ति।
(ये सभी महिलाएँ गाती हैं।)

सा घटी।
(वह घड़ी है।)
सा घटी अस्ति
(वह एक घड़ी है।)

ते द्रोण्यौ।
(वे दो बाल्टीयाँ हैं।)
ते द्रोण्यौ स्तः।
(वे दोनों बाल्टियाँ हैं।)

ताः लेखन्यः।
(वे सब लेखनी (कलमें) हैं।)
ताः लेखन्यः सन्ति।
(वे सब लेखनियाँ (कलमें) हैं।)

संस्कृत कक्षा 8 के इन 👇 प्रकरणों को भी पढ़िए।।
1. वन्दना श्लोकों का हिन्दी अनुवाद (कक्षा 8 वीं) संस्कृत
2. लोकहितम मम करणीयम्- पाठ का हिंदी अनुवाद (कक्षा- 8 वीं) संस्कृत
3. अभ्यास: – प्रथमः पाठः लोकहितम मम करणीयम् (कक्षा आठवीं संस्कृत)
4. कालज्ञो वराहमिहिरः पाठ का हिन्दी अनुवाद एवं अभ्यास
5. तृतीय पाठः गणतंत्रदिवसः पाठ का अनुवाद एवं अभ्यास कार्य
6. चतुर्थः पाठः नीतिश्लोकाः कक्षा 8 संस्कृत
7. पञ्चमः पाठः अहम् ओरछा अस्मि पाठ का हिन्दी अनुवाद एवं प्रश्नोत्तर

एकवचनम् ............. द्विवचनम् ....... बहुवचनम्
सा ......................... ते .................... ताः
एषा ........................ एते .................. एताः
का? .......................... के? ................ काः
सा छात्रा ................ ते छात्रे ............ ताः छात्राः
सा माला ................. ते माले ............ ताः
मालाः
एषा महिला ......... एते महिले ...... एताः महिलाः
एषा पेटिका .........एते पेटिके ........ एताः पेटिकाः
का घटी? ............ के घट्यौ? ......... काः घट्यः?
का माला? ........... के माले? .......... काः मालाः?
सा लेखनी .......... ते लेखन्यौ ......... ताः लेखन्यः
एषा नदी .............. एते नद्यौ ........... एताः नद्यः

प्रश्नः - एषा का ?
उत्तरम् - एषा लेखनी।
प्रश्नः - एते के?
उत्तरम्- एते पुस्तकें।
प्रश्नः - एताः काः?
उत्तरम् - एताः घट्यः।

अभ्यासः

1. उचितं मेलयत -
सा – लिखन्ति
एते – गच्छति
काः – हसति
बालिकाः – खादतः
एषा – उत्तिष्ठति
के – पठन्ति
ताः – खेलन्ति
का – उपविशतः

उत्तरम् -
सा – हसति
एते – खादतः
काः – लिखन्ति
बालिकाः – पठन्ति
एषा – उत्तिष्ठति
के – उपविशतः
ताः – खेलन्ति
का – गच्छति

2. पठित्वा वाक्यानि रचयत-
यथा - सा बालिका गच्छति।

मूलशब्दः ... एकवचनम् ... द्विवचनम् ... बहुवचनम्
तद् ............. सा ............... ते ............. ताः
एतद् .......... एषा .............. एते .......... एताः
किम् ........... का ............... के ............ काः
बालिका .... बालिका ....... बालिके ...... बालिकाः
लेखनी ....... लेखनी ........ लेखन्यौ ........ लेखन्य
अस् .......... अस्ति ............. स्तः .......... सन्ति
गम् ............ गच्छति ........ गच्छतः ...... गच्छन्ति

संस्कृत कक्षा-6 के इन 👇 प्रकरणों को भी पढ़िए।।
1. प्रथमः पाठः शब्द परिचय (कक्षा 6वीं) संस्कृत
2. स्तुति श्लोकाः हिन्दी अनुवाद (कक्षा- 6) संस्कृत
3. द्वितीयः पाठः 'कर्तृक्रियासम्बन्धः' संस्कृत कक्षा - 6
4. तृतीयः पाठः सर्वनामशब्दाः

आशा है, उपरोक्त जानकारी/लेख/पाठ परीक्षार्थियों/विद्यार्थियों के लिए ज्ञानवर्धक एवं परीक्षापयोगी होगा।
धन्यवाद।
RF Temre
infosrf.com



संबंधित जानकारी नीचे देखें।
(Watch related information below) 👇🏻

Related Image 2

आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
(I hope the above information will be useful and important. )
Thank you.
R. F. Tembhre
(Teacher)
infosrf.com

पाठकों की टिप्पणियाॅं (1)

  • img

    (Teacher)

    Khumanaram Kumawat

    Reply

Leave a reply

सभी फ़ील्ड आवश्यक हैं। *


NOTE: कम से कम 5 और अधिकतम 100 शब्द। (0 शब्द लिखे गए)

2 + 3 = ?

You may also like

Follow us

Recent post