An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



प्रथमः पाठः शब्दपरिचयः शब्दों के हिन्दी अर्थ एवं अभ्यास | संस्कृत सुरभिः कक्षा 6 वीं

प्रथमः पाठः शब्दपरिचयः

स्वराः
श्वः - घोड़ा
म्रम् - आम
ष्टिका - ईट
शः - ईश्वर
ष्ट्र - ऊँट
र्णा - ऊन
षिः - ऋषि
णः - बारहसिंगा
न्द्रजालिकः - जादूगर
ष्ठौ - ओठ
षधम् - औषधि
व्यञ्जनानि
मलम् - कमल
ड्गः - तलवार
णेशः - गणेश
टः - घड़ा
ङ्गा - गंगा
क्रम - पहिया
त्रम् - छतरी
लयानम् - पानी का जहाज
रः - झरना
ञ्चुः - चोंच
ङ्कणयन्त्रम् - मुद्रण करने की मशीन
ठकः - ठठेरा
मरूः - डमरु
ढौलः - ढोलक
बाणः - तीर
थः - पहाड़ी
र्पणः - आइना
नुः- धनुष
रेशः - राजा
र्णम् - पत्ता
णी - फन
कः - बगुला
ल्लूकः - भालू
यूरः - मोर
ज्ञः - यज्ञ
थः - रथ
ड्डूः - लड्डू
ट्ः - बरगद का पेड़
शकः - खरगोश
ट्पदः - छः पैरो वाला जीव
रः - तालाब
लम् - हल

संयुक्त व्यञ्जनानि
क्षत्रियः - वीर क्षत्रीय
त्रसम् - बगीचा
ज्ञानी - ज्ञानी

अभ्यास

प्रश्न 1. चित्राणि दृष्ट्वा नामानि लिखत-

question_1

प्रश्न -2 कोष्ठात् उचितं शब्दं चित्वा चित्रानुसारं लिखत -
(गणेशः ,ओष्ठौ ,मयूरः ,फणी ,ऋषि ,बकः ,झरः ,रथः)

question 2

प्रश्न 3. अधोलिखितानां शब्दानां वर्णान् पृथक् पृथक् लिखत -
यथा - मयूरः - म्+अ+य्+ऊ+र्+अ+ः
चटका - च्+अ+ट्+अ+ क्+आ
नरेशः - न्+अ+र्+ए+श्+अ+ः
पत्रम् - प्+अ+त्+र्+अ+म्
दर्पणः - द्+अ+र्+प्+अ+ण्+अ+ः
घटः - घ्+अ+ट्+अ+ः

प्रश्न 4. रिक्तस्थानानि पूरयत -
यथा - दर्पणः - दर्पण 1.जयानम्
2. शशकः
3. गणेशः
4. क्रम्
5. इष्टिका

प्रश्न 5. वर्णमालानुसारक्रमेण स्थापत्य -
ऊर्णा, बकः, औषधम्, हलम्, सरः, मयूरः, रथः, आम्रम् , घटः, कमलम्
उत्तरम् - आम्रम्, ऊर्णा, औषधम्, कमलम्, घटः, बकः, मयूरः, रथः, सरः, हलम्।

संस्कृत के इन 👇 प्रकरणों को भी पढ़िए।।
1. लोकहितम मम करणीयम्- पाठ का हिंदी अनुवाद (कक्षा- 8)
2. वन्दना श्लोकों का हिन्दी अनुवाद (कक्षा 8 वीं) संस्कृत

विद्यार्थियों, आशा है यह प्रकरण अभ्यास को हल करने में आपको काफी महत्वपूर्ण और उपयोगी लगा होगा। धन्यवाद।
RF Temre
infosrf.com

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com

Watch video for related information
(संबंधित जानकारी के लिए नीचे दिये गए विडियो को देखें।)

Watch related information below
(संबंधित जानकारी नीचे देखें।)



  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) | हिन्दी अनुवाद एवं अभ्यास | संस्कृत (सुरभिः) कक्षा- 6

कक्षा- 6 के संस्कृत (सुरभिः) के तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) का हिन्दी अनुवाद एवं अभ्यास हल कराया गया है।

Read more

Follow us

Catagories

subscribe