An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



तृतीयः पाठः नपुंसलिङ्गम् (संस्कृत कक्षा-6) | Sanskrit Class 6 Tratiyah Pathah Napunsakling

त् ..... ते .....तानि
एतत्.... एते ... एतानि
किम्? .... के? .......कानि?

तत् पुस्तकम्।
(वह पुस्तक है।)
तत् अस्ति।
(वह है।)
तत् पुस्तकम् अस्ति
(वह पुस्तक है।)

ते पुस्तके।
(वे दो पुस्तकें हैं।)
ते स्तः।
(वे दो हैं।)
ते पुस्तके स्तः।
(वे दो पुस्तकें है।)

तानि पुस्तकानि।
(वे सभी पुस्तकें हैं।)
तानि सन्ति।
(वे सभी हैं।)
तानि पुस्तकानि।
(वे सभी पुस्तकें हैं।)

एतत् व्यजनं।
(यह पंखा है।)
व्यजनं भ्रमति।
(पंखा घूमता है।)
एतत् व्यजनं भ्रमति।
(यह पंखा घूमता है।)

एते व्यजने।
(ये दो पंखे हैं।)
व्यजने भ्रमतः।
(दो पंखे घूमते हैं।)
एते व्यजने भ्रमतः।
(ये दो पंखे घूमते हैं।)

एतानि व्यजनानि।
(ये सभी पंखे हैं।)
व्यजनानि भ्रमन्ति।
(सभी पंखे घूमते हैं।)
एतानि व्यजनानि भ्रमन्ति।
(ये सभी पंखे घूमते हैं।)

संस्कृत कक्षा 6 के इन 👇 पाठों को भी पढ़िए।
1. प्रथमः पाठः शब्द परिचय (कक्षा 6वीं) संस्कृत
2. स्तुति श्लोकाः हिन्दी अनुवाद (कक्षा- 6) संस्कृत
3. द्वितीयः पाठः 'कर्तृक्रियासम्बन्धः' संस्कृत कक्षा - 6
4. तृतीयः पाठः सर्वनामशब्दाः
5. तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) हिन्दी अनुवाद व अभ्यास

एकवचनम् ... द्विवचनम् ..... बहुवचनम्
तत् फलम् ...... ते फले .......तानि फलानि
तत् पुष्पम् ...... ते पुष्पे ...... तानि पुष्पाणि
तत् पर्णम् ....... ते पर्णै ....... तानि पुष्पाणि
एतत् व्यजनम् .. एते व्यजने .. एतानि व्यजनानि
एतत् वाहनम् ... एते वाहने .... एतानि वाहनानि
एतत् गृहम् ...... एते गृहे .... एतानि गृहाणि
तत् किम्? ....... ते के ? ..... तानि कानि?
एतत् किम्? ..... एते के? .... एतानि कानि?

प्रश्नः - तत् किम्?
(प्रश्न - वह क्या है?)
उत्तरम्- तत् वायुयानम्।
(उत्तर- वह वायुयान है।)
प्रश्नः - तत् किं गच्छति?
(प्रश्न- वह कौन जाता है।)
उत्तरम्- तत् वायुयानम् गच्छति।
(उत्तर- वह वायुयान जाता है।)

प्रश्नः- ते के?
(प्रश्न- वे दोनों कौन हैं।)
उत्तरम् -ते वायुयानेः।
(उत्तर- वे दोनों वायुयान हैं)
प्रश्नः - ते के गच्छतः?
(प्रश्न- वे दो कौन जाते हैं।)
उत्तरम्-ते वायुयाने गच्छतः।
(उत्तर- वे दोनों वायुयान जाते हैं।)

प्रश्नः -तानि कानि?
(प्रश्न- वे सब क्या हैं।)
उत्तरं-तानि पुष्पाणि।
(उत्तर- वे सब फूल हैं।)
प्रश्नः - तानि कानि विकसन्ति?
(प्रश्न- वे सब कौन खिलते हैं।)
उत्तरं-तानि पुष्पाणि विकसन्ति।
(उत्तर- वे सब फूल खिलते हैं।)

प्रश्न 1. उचितं मेलयत (उचित का मिलान करो)
.... (अ) ...... (ब)
(क) सः - खादन्ति
(ख) एषा - भ्रमति
(ग) के - लिखतः
(घ) कानि - उपविशति
(ङ) ते - गच्छति
(च) एतत् - चलन्ति
(छ) किम् - पतन्ति
(ज) ताः - हसतः
(झ) एतौ - उत्तिष्ठति

उत्तरं-
.... (अ) ...... (ब)
(क) सः - भ्रमति
(ख) एषा - गच्छति
(ग) के - हसतः
(घ) कानि -पतन्ति
(ङ) ते - खादन्ति
(च) एतत् - उपविशति
(छ) किम् - उत्तिष्ठति
(ज) ताः - चलन्ति
(झ) एतौ - लिखतः

प्रश्न 2. उचितं मेलयत (उचित का मिलान करो)
(अ)........................................(ब)
(क) एषः - व्यजनम्
(ख) किम् - बालकः
(ग) कानि - महिला
(घ) एते - गायिकाः
(ङ) एतत् - याने
(च) सा - नराः
(छ) एताः - हस्तौ
(ज) ते - नेत्रे
(झ) के - पत्राणि
(ञ) एतौ - गृहम्

उत्तरम्-
.... (अ) ...... (ब)
(क) एषः - बालकः
(ख) किम् - व्यजनम्
(ग) कानि - पत्राणि
(घ) एते - नराः
(ङ) एतत् - गृहम्
(च) सा - महिला
(छ) एताः - गायिकाः
(ज) ते - नेत्रे
(झ) के - याने
(ञ) एतौ - हस्तौ

संस्कृत कक्षा 8 के इन 👇 प्रकरणों को भी पढ़िए।।
1. वन्दना श्लोकों का हिन्दी अनुवाद (कक्षा 8 वीं) संस्कृत
2. लोकहितम मम करणीयम्- पाठ का हिंदी अनुवाद (कक्षा- 8 वीं) संस्कृत
3. अभ्यास: – प्रथमः पाठः लोकहितम मम करणीयम् (कक्षा आठवीं संस्कृत)
4. कालज्ञो वराहमिहिरः पाठ का हिन्दी अनुवाद एवं अभ्यास
5. तृतीय पाठः गणतंत्रदिवसः पाठ का अनुवाद एवं अभ्यास कार्य

प्रश्न 3. पठित्वा वाक्यानि रचयत–
यथा– तत् पुस्तकम् अस्ति।
(पढ़कर वाक्यों की रचना करो)
मूलशब्द - एकवचनम् - द्विवचनम् - बहुवचनम्
तद् ............. तत् ...................... ते .......... तानि
एतद् .......... एतत् .................. एते ....... एतानि
किम् ........... किम् .................... के ........ कानि
पुस्तक ...... पुस्तकम् .......... पुस्तके ... पुस्तकानि
यान ...........यानम् ....................याने...... यानानि
पठ् .............पठति .................. पठतः ... .. पठन्ति
लिख् .......... लिखति ............. लिखतः .. लिखन्ति
उत्तर-
1. तत् पुस्तकम् अस्ति।
2. एतत् किम् अस्ति?
3. ते गच्छन्ति।
4. एते के स्तः?
5. ते पुस्तके स्तः।
6. एते गच्छतः।
7. याने गच्छतः
8. यानम् गच्छति।
9. के गच्छतः?
10. एते याने स्तः।
11. के स्तः?
12. तानि पुस्तकानि सन्ति।
13. एतनि कानि सन्ति?
14. एतानि यानानि गच्छन्ति।
15. तानि कानि सन्ति।

प्रश्न 4. वाक्यानि रचयत ( वाक्यों की रचना करो )-
यथा- सः शिक्षकः गच्छति।
सर्वनाम
सः
एषः
कः
सा
एषा
का
एतत्
किम्
संज्ञा
बालिका
शिक्षकः
फलम्
लेखनी
क्रिया
गच्छति पतति नृत्यति अस्ति पठति लिखति उत्तर- 1. सः शिक्षकः अस्ति।
2. एषः शिक्षकः गच्छति।
3. कः पठति?
4. सा बालिका अस्ति।
5. एषा बालिका पठति।
6. का नृत्यति?
7. बालिका नृत्यति।
8. एतत् लेखनी अस्ति।
9. एतत् किम् फलम अस्ति?
10. फलम पतति।
11. शिक्षकः लिखति।
12. बालिका लिखति।

प्रश्न 5. वाक्यानि रचयत ( वाक्यों की रचना करो )-
सर्वनाम
ते
एते
के
ताः
एताः
काः
तानि
एतानि
कानि
संज्ञा
महिलाः
बालकाः
पत्राणि
घट्यः
क्रिया
पतन्ति
सन्ति
गच्छन्ति
लिखन्ति
नृत्यन्ति
पठन्ति
उत्तर-
1. ते बालकाः गच्छन्ति।
2. एते बालकाः पठन्ति।
3. के पठन्ति?
4. ताः महिलाः नृत्यन्ति।
5. एताः महिलाः सन्ति।
6. काः नृत्यन्ति?
7. तानि पत्राणि सन्ति।
8. एतानि पत्राणि पठन्ति।
9. कानि पठन्ति?
10. घट्यः सन्ति।

संस्कृत कक्षा 8 के इन 👇 प्रकरणों को भी पढ़िए।।
1. चतुर्थः पाठः नीतिश्लोकाः कक्षा 8 संस्कृत
2. पञ्चमः पाठः अहम् ओरछा अस्मि पाठ का हिन्दी अनुवाद एवं प्रश्नोत्तर
3. षष्ठःपाठः स्वामीविवेकानन्दः हिन्दी अनुवाद एवं अभ्यास
4. अष्टमः पाठः - यक्षप्रश्नाः (पाठ 8 यक्ष के प्रश्न)
5. नवमः पाठः वसन्तोत्सवः (संस्कृत) हिन्दी अनुवाद एवं अभ्यासः
6. दशमः पाठः आजादचन्द्रशेखरः (कक्षा 8 संस्कृत) हिन्दी अनुवाद, अभ्यास एवं व्याकरण

आशा है, उपरोक्त जानकारी परीक्षार्थियों / विद्यार्थियों के लिए ज्ञानवर्धक एवं परीक्षापयोगी होगी।
धन्यवाद।
RF Temre
infosrf.com

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com

other resources Click for related information

Watch video for related information
(संबंधित जानकारी के लिए नीचे दिये गए विडियो को देखें।)

Watch related information below
(संबंधित जानकारी नीचे देखें।)



  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) | हिन्दी अनुवाद एवं अभ्यास | संस्कृत (सुरभिः) कक्षा- 6

कक्षा- 6 के संस्कृत (सुरभिः) के तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) का हिन्दी अनुवाद एवं अभ्यास हल कराया गया है।

Read more

Follow us

Catagories

subscribe