Blog / Content Details

विषयवस्तु विवरण

मॉडल उत्तर पत्रक - विषय - संस्कृत, कक्षा 7th मार्च 2021 || Model Answer Sheet - Subject - Sanskrit


मॉडल उत्तर पत्रक - विषय - संस्कृत, कक्षा 7th मार्च 2021 || Model Answer Sheet - Subject - Sanskrit

उप शीर्षक:
प्रश्न 1 – (अ) "प्राचीनभारतीय-वैज्ञानिकाः" इति पाठ आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-
खण्ड - 'अ'

प्रश्न 1 – (अ) "प्राचीनभारतीय-वैज्ञानिकाः" इति पाठ आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-

(i) शुल्बसूत्रे प्रमेयस्य प्रयोगं कः कृतवान्?

उत्तरम् – शुल्बसूत्रे प्रमेयस्य प्रयोगं बोधायनः कृतवान्।

(ii) महर्षिः पराशरः किम् कृतवान् ?

उत्तरम् – महर्षिः पराशरः 'वृक्षायुर्वेद' ग्रन्थे वनस्पतीनां वर्गीकरणं कृतवान्।

(iii) कः प्रकाशस्य गतिं सम्यक् जानन्ति?

उत्तरम् – आर्यभटः प्रकाशस्य गतिं सम्यक् जानन्ति।

(iv) भास्कराचार्यः किम् प्रतिपादितवान् ?

उत्तरम् – भास्कराचार्यः गुरुत्वाकर्षणसिद्धांतं π (पै) इति गणितचिन्हस्य मानं त्रैराशिक-नियमादीन् प्रतिपादितवान् ।

(ब) "सूक्तयः" इति पाठ-आधारेण वाक्यानि पूरयत्–

(i) आचारः परमो धर्मः

(ii) उदारचरितानां तु वसुधैव कुटुम्बकम्।

(iii) आत्मनः प्रतिकूलानि परेषां न समाचरेत्

(iv) उद्ममेन हि सिद्धयन्ति कार्याणि न मनोरथैः

प्रश्न 2– अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत्–

लोकमान्यबालगङ्गाधरतिलकः महान् देशभक्तः आसीत्। महाराष्ट्रप्रान्ते रत्नागिरिमण्डले जुलाई-मासस्य त्रयोविंशतितमे दिनांङ्के दिनांक 1856 ख्रिस्ताब्दे तस्य जन्म अभवत्। तस्य जनकः गंगाधर कुशलशिक्षकः लेखकः आसीत्। तिलकः राष्ट्रसेवायाः कृते संलग्नः अभवतः। जनजागरणस्य कृते सः गणेशोत्सवस्य प्रारम्भम् अकरोत्। तिलकमहोदयस्य प्रभावेण देशे स्वतन्त्रतायै नवचेतना सञ्जाता। लोकमान्यः इति उपाधिना विभूषितः।

(i) लोकमान्यबालगंगाधरतिलकः कः आसीत्?

उत्तरम् – लोकमान्यबालगंगाधरतिलकः महान् देशभक्तः आसीत्।

(ii) जनजागरणस्य कृते लोकमान्यतिलकः किम् अकरोत?

उत्तरम् – जनजागरणस्य कृते सः गणेशोत्सवस्य प्रारम्भम् अकरोत्।

(iii) तिलकः केन उपाधिना विभूषितः?

उत्तरम् – तिलकः लोकमान्यः इति उपाधिना विभूषितः।

(iv) कस्य प्रभावेण देशे स्वतंत्रतायै नवचेतना सञ्जाता?

उत्तरम् – तिलकमहोदयस्य प्रभावेण देशे स्वतन्त्रतायै नवचेतना सञ्जाता।

प्रश्न 3– अधोलिखितपद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत्–

विद्या विवादाय धनम् मदाय शक्तिः परेषां परपीड़नाय।
खलस्य साधोः विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय।।

(i) कस्य विद्या विवादाय भवति?

उत्तरम् – खलस्य विद्या विवादाय भवति।

(ii) साधोः शक्तिः किमर्थं भवति?

उत्तरम् – साधोः शक्तिः ज्ञानाय दानाय च रक्षणाय भवति।

(iii) कस्य धनं दानाय भवति?

उत्तरम् – साधोः धनं दानाय भवति।

(iv) 'दानाय' इति शब्दे का विभक्ति?

उत्तरम् – 'दानाय' इति शब्दे चतुर्थी विभक्ति।

प्रश्न 4 – स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत्।

उत्तर - राष्ट्रं मम् पिता माता प्राणाः स्वामी धनं सुखम्।
बंधुराप्तः सखा भ्राता सर्वस्वं मे स्वराष्ट्रकम्।।

प्रश्न 5 – निर्देशानुसारं उत्तरं लिखत्–

(क) समासस्य विग्रहं कुरुत्-

यथा – दीनदानम् = दीनाय दानम्

नीलकमलम् = नीलम् कमलम्

राष्ट्रभक्तः = राष्ट्रस्य भक्तः

(ख) उपसर्गान् योजित्वा पदनिर्माणं कुरुत्–

यथा- अनु + गच्छति अनुगच्छति

आ + गच्छति = आगच्छति

(ग) धातुः प्रत्ययं योजित्वा पद निर्माणं कुरुत्–

यथा– पठ् + कत्वा = पठित्वा

खाद् + कत्वा = खादित्वा

पत्+ कत्वा = पतित्वा

प्रश्न-6– अधोलिखितपदसहाय्येन 'रक्षाबंधनम्' पाठस्य आधारेण चित्रं दृष्टवा पञ्चवाक्यनि संस्कृते लिखत्–

( रक्षासूत्रं, भगिनी, भ्रातुः, तिलकं, मिष्ठान्नं, पर्वं, रक्षाबंधनम्)

(i) वर्तमाने काले भगिनी भ्रातुः मस्तके तिलकं कृत्वा रक्षासूत्रं बध्नाति।

(ii) तस्मै मिष्ठान्नं भोजयति।

(iii) हुमायुः स्नेहेन भ्रातृभगिनीसम्बन्धस्य रक्षाम् अकरोत्।

(iv) नूनं परश्वः रक्षाबंधनस्य पावनपर्व भविष्यति।

(v) अद्य वयं 'रक्षाबंधनम्' इति निबन्धं पठिष्यामः।

परियोजना कार्यम्
खण्ड 'ब'

प्रश्न 7– 'मत्स्यत्रयकथा' पाठात् निम्नलिखित बिंदु-अनुसारेण परियोजनाकार्यं कुरुत्-

(i) जलाशयमत्स्याः सहितं चित्रम्–

टीप - चित्र नीचे दिया गया है।

(ii) तिस्त्रः मत्स्यानाम् नामानि।

उत्तरम् – (१) अनागतविधाता (२) प्रत्युत्पन्नमतिः (३) यद्भविष्यश्चेति

(iii) जलाशयम् अवलोक्य धीवरः निश्चयः।

उत्तरम् – जलाशयम् अवलोक्य धीवरः निश्चयः– "अस्मिन् जलाशये बहवः मत्स्या सन्ति, प्रभाते अस्माभिः अत्र अवश्मेव आगन्तव्यम् इति।"

(iv) तिस्त्रःमत्स्याः किम् निर्णयं अकरोत्?

उत्तरम् – तिस्त्रःमत्स्याः निर्णयं अकरोत् –

(1) अनागतविधाता अन्यज्जलाशयम् अगच्छतः।
(2) प्रत्युत्पन्नमतिः उक्तवान् "समयानुगुणं कार्यं करोमि।"
(3) यद्भविष्यश्चेति निर्णयं अकरोत्- भाग्यानुसारं यद् भविष्यति तद् भवतु इति।

(v) प्रभाते प्रत्युन्नमति किं कृतवान्?

उत्तरम् – प्रभाते प्रत्युन्नमति स्वनामानुगुणं मतिप्रयोगेण ततः जले अकूर्दत् जलाशयान्तरे प्राविशच्च।

(ब) "प्रहेलिका" पाठात् निम्नलिखितं बिंदुनाम् अनुसारं परियोजनाकार्यं कुरुत्–

टीप – चित्र नीचे दिये गये हैं।

(i) पत्रस्य सचित्रलक्षणम्

उत्तरम् – पत्रम् पादाभ्यां विना दूरं गचछति। मुखेन विना वदति।

(ii) नेत्रस्य सचित्रलक्षणम्

उत्तरम् – 'न' नेत्रस्य आदिः। 'न' तस्य अन्तः।

(iii) मत्स्यस्य सचित्रलक्षणम्

उत्तरम् – मत्स्यः सुप्ते अपि नेत्रे निमीलयति। जलस्य मध्ये एव निवसति।

(iv) वृक्षस्य सचित्रलक्षणम्

उत्तरम् – वृक्षं फलानाम् दाताः। मौनेन जीवति किन्तु न मुनिः न मूकः।

(v) नारिकेलम् फलस्य सचित्रलक्षणम्

उत्तरम् – नारिकेलम् वृक्षाग्रवासी त्रिनेत्रधारीः त्वग्वस्त्रधारी।

RF competition INFOSRF.COM



संबंधित जानकारी नीचे देखें।
(Watch related information below) 👇🏻

Related Image 2

आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
(I hope the above information will be useful and important. )
Thank you.
R. F. Tembhre
(Teacher)
infosrf.com

पाठकों की टिप्पणियाॅं (0)

अभी तक किसी पाठक ने कमेंट नहीं किया है, आप अपनी पहली टिप्पणी देने वाले बनें।

Leave a reply

सभी फ़ील्ड आवश्यक हैं। *


NOTE: कम से कम 5 और अधिकतम 100 शब्द। (0 शब्द लिखे गए)

7 - 4 = ?

You may also like

ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा आठवीं विषय गणित : अर्द्धवार्षिक परीक्षा 2025-26

ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा आठवीं विषय गणित : अर्द्धवार्षिक परीक्षा 2025-26

कक्षा 8 गणित (विषय - परिमेय संख्याएँ) का मॉडल प्रश्न पत्र, बहुविकल्पीय, रिक्त स्थान और विस्तृत प्रश्नों का हल

Read more
मॉडल आंसर शीट, कक्षा-7,                                              विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet  Social SCIENCE

मॉडल आंसर शीट, कक्षा-7, विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet Social SCIENCE

(अ) क्या कारण है कि कृषि अफ्रीका के निवासियों का मुख्य व्यवसाय होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है?

Read more
मॉडल आंसर शीट, कक्षा 7th                                  विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

मॉडल आंसर शीट, कक्षा 7th विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

प्रश्न 1. बूझो साइकिल चलाना सीख रहा था तभी साइकिल अनियंत्रित हो जाने के कारण वह गिर पड़ा और उसे घुटने में चोट लग गई, चोट वाले स्थान से रक्त बहने लगा। कुछ समय बाद उसने देखा कि रक्त का बहना अपने आप रुक गया और चोट वाले स्थान पर गहरे लाल रंग का एक थक्का जम गया। बूझो यह देखकर आश्चर्य चकित है। बूझो के कुछ प्रश्नों के उत्तर दीजिए-

Read more

Follow us

Recent post