Blog / Content Details

विषयवस्तु विवरण

मॉडल आंसर शीट ~ विषय- संस्कृत कक्षा- 6 वीं, मूल्यांकन माह-फरवरी<br> Model Answer Sheet ~ Subject- Sanskrit Class- 6th, Assessment Month-February


मॉडल आंसर शीट ~ विषय- संस्कृत कक्षा- 6 वीं, मूल्यांकन माह-फरवरी
Model Answer Sheet ~ Subject- Sanskrit Class- 6th, Assessment Month-February

उप शीर्षक:
प्रश्न 1 :- उचितं विकल्पं चित्वा लिखत्–
कौशल आधारित लिखित प्रश्न
खंड- 'अ'

प्रश्न 1 :- उचितं विकल्पं चित्वा लिखत्–

(अ) एतत् चित्रं अस्ति–

टीप :- चित्र नीचे दिया गया है।

(A) बकस्य
(B) शशककस्य
(C) भल्लूकस्य
(D) वानरस्य

उत्तरम् :- (B) शशककस्य

(ब) उदाहरणानुसारं उत्तरम् लिखत्–

यथा- '9' इति संस्कृत भाषायां भवति- नव

(i) '6' इति संस्कृत भाषायां भवति- षष्ठ

(ii) '8' इति संस्कृत भाषायां भवति- अष्ट

(iii) '5' इति संस्कृत भाषायां भवति- पञ्च

प्रश्न 2 :- अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तरणि संस्कृते लिखत्–

प्रथमदिवसे त्रयोदश्यां जनाः आभूषणानि, गृहपात्राणि, स्वर्ण, रजतं वा क्रीणन्ति। धनवंतरीति वैद्यराजः अद्य एव पूज्यते। द्वितीयदिवस्य चतुर्थश्याः विशेषता अस्ति सूर्योदयात् प्राक् अभ्यंङ्ग स्नानं। तृतीयदिवसे अमावस्यायां जनाः धनदेवी लक्ष्मीं पूज्यन्ति।

(i) प्रथमदिवसे जनाः किं किं क्रीणन्ति?

उत्तरम्:- प्रथमदिवसे जनाः आभूषणानि, गृहपात्राणि, स्वर्ण, रजतं वा क्रीणन्ति।

(ii) तृतीयदिवसे जनाः कां पूज्यन्ति?

उत्तरम्:- तृतीयदिवसे जनाः धनदेवी लक्ष्मीं पूज्यन्ति।

(iii) द्वितीयदिवस्य चतुर्थश्याः का विशेषता अस्ति?

उत्तरम्:- सूर्योदयात् प्राक् अभ्यंङ्ग स्नानं द्वितीयदिवस्य चतुर्थश्याः विशेषता अस्ति।

(iv) 'सूर्योदयात्' अस्मिन् पदे का विभक्तिः अस्ति?

उत्तरम्:- 'सूर्योदयात्' अस्मिन् पदे पञ्चमी विभक्तिः अस्ति।

प्रश्न 3:- अधोलिखित पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत्–

दुःखानां तु विनाशाय, वर्धनाय सुखस्य च।
सर्वभूतहितार्थाय, चलिष्यामो निरन्तरं।।

(i) वयं कस्य विनाशाय चलिष्यामः?

उत्तरम्:- वयं दुःखस्य विनाशाय चलिष्यामः।

(ii) वयं कस्य वर्धनाय चलिष्यामः?

उत्तरम्:- वयं सुखस्य वर्धनाय चलिष्यामः

(iii) केषां हितार्थाय वयं चलिष्यामः?

उत्तरम्:- सर्वभूतहितार्थाय वयं चलिष्यामः।

(iv) 'सुखस्य' अस्मिन् पदे किम् वचनम् अस्ति?

उत्तरम्:- 'सुखस्य' अस्मिन् पदे एकवचनम् अस्ति।

प्रश्न 4:- पाठ्यपुस्तकात् एकं श्लोकं लिखत्–

टीप :- विद्यार्थीगण द्वारा पाठ पाठ्य पुस्तक से किसी एक श्लोक को लिखने पर अंक प्रदान किए जाने चाहिए। यथा-

विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद् धनमाप्नोति, धनाद् धर्मः ततः सुखम्।।

प्रश्न 5:- निर्देशानुसारं उत्तरम् लिखत्–

(अ) संहतिः कार्य साधिका पाठआधारेण निम्नलिखितशब्दानां तृतीया विभक्तेः रुपाणि लिखत्–

यथा- पुष्प – पुष्पेण – पुष्पाभ्याम् – पुष्पैः
(I) शरीर – शरीरेण – शरीराभ्याम् – शरीरैः
(ii) चक्र – चक्रेण – चक्राभ्याम् – चक्रैः
(iii) चित्र – चित्रेण – चित्राभ्याम् – चित्रैः
(iv) घट – घटेन – घटाभ्याम् – घटैः

(ब) 'चतुरः वानरः' कथाम् आधृत्य वाक्यक्रमानुसारं पुनः लिखत्–

(i) त्वं तु जले वससि, कथम् अहं तत्र गन्तुं शक्नोमि।

(ii) परं सा दृढ़ निश्चया आसीत्।

(iii) एकस्मिन् नदी तीरे एकः वृक्षः आसीत्।

(iv) अद्य त्वं मम् गृहमागच्छ।

उत्तरम् :-
(i) एकस्मिन् नदी तीरे एकः वृक्षः आसीत्।

(ii) परं सा दृढ़ निश्चया आसीत्।

(iii) अद्य त्वं मम् गृहमागच्छ।

(iiv) त्वं तु जले वससि, कथम् अहं तत्र गन्तुं शक्नोमि।

प्रश्न 6:- कोष्ठकात् शब्दान् चित्वा पत्रपूर्ति कुरुत्–

( अवकाशं, आज्ञाकारी, गृहप्रवेशः प्रधानाध्यापकः, विद्यालयम् शक्नोमि)

सेवायाम्,
............ श्रीमान् प्रधानाध्यापकः
महोदयः
.............शासकीयमाध्यमिकविद्यालयः
............. गुराडियामाताग्रामः
महोदय!,
........... निवेदनम् अस्ति यत् मम् नूतनगृस्य गृहप्रवेशः अस्ति। अतः अहं विद्यालयम् आगन्तुं न शक्नोमि। गृहप्रवेशः 28/12/2020 दिनांङ्के भविष्यति। अतः एकदिवसस्य अवकाशं स्वीकरोतु।
............................भवतः आज्ञाकारी शिष्यः
........................................प्रकाशः
........................................ कक्षा -षष्ठी

परियोजना कार्यम्
खण्ड -'ब'

प्रश्न 7:- (अ) 'परिचयः' पाठआधारेण स्वपरिचयं लिखत्–

यथा- मम् नाम- सुरेशः, गीता, दीपकः, मोहिनी अस्ति।

टीप :– विद्यार्थी के द्वारा अपना परिचय लिखने पर अंक प्रदान किए जाने चाहिए। यहाँ उदाहरणस्वरूप परिचय दिया गया है।

(i) मम् जनन्याः नाम - राधिका देवी
(ii) मम् जनकस्य नाम - बलरामः
(iii) मम् अग्रजस्य नाम - सुनीलः
(iv) मम् अनुजस्य नाम - देवरामः
(v) मम् अग्रजा नाम - कृतिका
(vi) मम् अनुजा नाम - भावना
(vii) मम् मातुल्य नाम - गजेन्द्रः
(viii) मम् विद्यालयस्य नाम - शासकीयमाध्यमिकविद्यालयः मेहरापिपरिया
(ix) मम् प्रधानाध्यापकस्य नाम - शालिगरामः
(x) मम् मित्रस्य नाम - रितेशः

(ब) 'जन्तुशाला' पाठाधारेण पञ्च पशूनां चित्राणां निर्माणं कृत्वा तेषां नामानि संस्कृते लिखत्–

टीप :- 'जंतुशाला' पाठ के आधार पर विद्यार्थियों के द्वारा चित्र बनाने एवं उनके नाम लिखने पर अंक प्रदान किए जाने चाहिए। यहाँ पर उदाहरणस्वरूप नाम एवं चित्र नीचे दिए गए हैं।

(i) सिंहः

(ii) मयूरः

(iii) गजः

(iv) हरिणः

(v) वानरः

RF competition
INFOSRF.COM



संबंधित जानकारी नीचे देखें।
(Watch related information below) 👇🏻

Related Image 2

आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
(I hope the above information will be useful and important. )
Thank you.
लेखक
(Writer)
infosrf.com

अन्य ब्लॉग सर्च करें

पाठकों की टिप्पणियाॅं (0)

अभी तक किसी पाठक ने कमेंट नहीं किया है, आप अपनी पहली टिप्पणी देने वाले बनें।

Leave a reply

सभी फ़ील्ड आवश्यक हैं। *


NOTE: कम से कम 5 और अधिकतम 100 शब्द। (0 शब्द लिखे गए)

8 - 6 = ?

You may also like

ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा आठवीं विषय गणित : अर्द्धवार्षिक परीक्षा 2025-26

ब्लूप्रिंट आधारित अभ्यास मॉडल प्रश्न पत्र कक्षा आठवीं विषय गणित : अर्द्धवार्षिक परीक्षा 2025-26

कक्षा 8 गणित (विषय - परिमेय संख्याएँ) का मॉडल प्रश्न पत्र, बहुविकल्पीय, रिक्त स्थान और विस्तृत प्रश्नों का हल

Read more
मॉडल आंसर शीट, कक्षा-7,                                              विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet  Social SCIENCE

मॉडल आंसर शीट, कक्षा-7, विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet Social SCIENCE

(अ) क्या कारण है कि कृषि अफ्रीका के निवासियों का मुख्य व्यवसाय होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है?

Read more
मॉडल आंसर शीट, कक्षा 7th                                  विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

मॉडल आंसर शीट, कक्षा 7th विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

प्रश्न 1. बूझो साइकिल चलाना सीख रहा था तभी साइकिल अनियंत्रित हो जाने के कारण वह गिर पड़ा और उसे घुटने में चोट लग गई, चोट वाले स्थान से रक्त बहने लगा। कुछ समय बाद उसने देखा कि रक्त का बहना अपने आप रुक गया और चोट वाले स्थान पर गहरे लाल रंग का एक थक्का जम गया। बूझो यह देखकर आश्चर्य चकित है। बूझो के कुछ प्रश्नों के उत्तर दीजिए-

Read more

Search Option

Follow us