An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



विषय- संस्कृत, Model answer sheet माह- फरवरी, कक्षा-8वीं

कौशल आधारित लिखित प्रश्न
खण्ड 'ब' पूर्णांक- 30

प्रश्न 1:- (अ) "स्वामी विवेकानंदस्य" इति पाठ आधारेण प्रश्नानाम् उत्तराणि लिखत् –

(i) स्वामी विवेकानंदस्य बालकालस्य नाम।

उत्तरम् - स्वामी विवेकानन्दस्य बालकालस्य नाम नरेंद्रनाथः आसीत्।

(ii) स्वामी विवेकानंदस्य ध्येय वाक्यम्।

उत्तरम् - 'उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत' स्वामी विवेकानंदस्य ध्येय वाक्यम्।

(iii) नरेंद्रनाथः कासु विद्यासु पारङ्गतः आसीत्?

उत्तरम् - नरेंद्रनाथः बाल्यकालादेव संस्कृतानुरागी, कुशाग्रबुद्धिः, मल्लविद्यादिसु क्रिडासु विद्यासु पारङ्गतः आसीत्।

(iv) कस्मिन् सम्मेलने कस्मिन् नगरे स्वामी विवेकानन्दः भारतस्य प्रतिनिधिः अभवतः?

उत्तरम् - विश्वधर्मसम्मेलने शिकागोनगरे स्वामी विवेकानन्दः भारतस्य प्रतिनिधिः अभवतः।

(ब) कालज्ञो वराहमिहिरः पाठ आधारेण वाक्यानि पूरयत्–

(i) वराहमिहिर देवज्ञः वैज्ञानिकश्चासीत्

(ii) वराहमिहिरः महान् कालज्ञ: आसीत्।

(iii) वराहमिहिरेण बृहत्संहिता-बृहज्जातकं-पञ्चसिद्धान्तिका ग्रन्थाः विरचिताः।

(iv) चन्द्रस्य प्रकाशः स्वकीयः नास्ति, अपितु सः सूर्युस्य प्रकाशेन प्रकाशते।

प्रश्न 2 :- अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत् –

अङ्केशः – पुनः पुनः स्मरतु। प्राचीनकालतः अवन्तिकानाम्नी प्रसिद्धा उज्ज्यिनी, महिष्मतीनाम्ना प्रशस्तं महेश्वरञचेति स्थानद्वयं मालवक्षेत्र अन्तर्भवति।
अञ्जना - राज्ञा महिष्मता निर्मिता महिष्मती अधुना 'महेश्वरनगरमेव' अस्ति। अनूपदेशस्य राज्ञः सहस्त्रार्जुनस्य राजधानी अपि आसीत्।

(i) उज्ज्यिन्याः अपरं नाम किम्?

उत्तरम् :- उज्ज्यिन्याः अपरं नाम अवन्तिका।

(ii) सहस्त्रार्जुनः कस्य देशस्य नृपः आसीत्?

उत्तरम् :- सहस्त्रार्जुनः अनूपदेशस्य देशस्य नृपः आसीत्।

(iii) राज्ञा महिष्मता निर्मिता का?

उत्तरम् :- राज्ञा महिष्मता महेश्वरनगर निर्मिता।

(iv) 'स्मरतु' पदे कः लकार?

उत्तरम् :- 'स्मरतु' पदे लोटलकारः।

प्रश्न 3 :- अधोलिखितपद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत्।

माता गुरुतरि भूमेः खात्पितोच्चतरस्तस्तथा।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्।।

(i) भूमेः गुरुतरा का?

उत्तरम् :- भूमेः गुरुतरा माता।

(ii) खात् उच्चतरः कः?

उत्तरम् :- खात् उच्चतरः पिता।

(iii) वातात् शीघ्रतरं किम्?

उत्तरम् :- मनः वातात् शीघ्रतरं।

(iv) का तृणात् बहुतरी?

उत्तरम् :- तृणात् बहुतरी चिन्ता।

प्रश्न 4:- पाठ्यपुस्तकात् कोsपि एकं लिखत्–

उत्तरम् :- उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम्।
मौने च कलहो नास्ति नास्ति जागरिते भयम्।।

टीप :- विद्यार्थियों के द्वारा पाठ्य-पुस्तक से किसी भी श्लोक को लिखने पर अंक प्रदान किए जाने चाहिए।

प्रश्न 5:- निर्देशानुसारम् उत्तरम् लिखत्–

(अ) उदाहरणानुसारं समासं/समासविग्रहं वा कुरुत्-

समासः............................समासविग्रहः

उदाहरणम्- रामलक्ष्मणौ.....रामश्च लक्षमणश्च

(i) पंचवटी - पंचानाम् वटानाम् समाहारः

(ii) पीताम्बरः - पीतं अम्बरं यस्य सः

(iii) नीलोत्पलम् – नीलम् उत्पलम्

(iv) हरिहरौ - हरिश्च हरश्च

(v) यथाशक्तिः – शक्तिम् अनतिक्रम्य

(ब) परिशिष्ट - आधारेण अधोलिखित अव्ययान् उदाहरणानुसारं वाक्यानि रचयत्।

उदाहरणम् – मोहनः प्रातः उत्तिष्ठति।

(i) श्वः – श्वः अहम् परिवारेण सह भ्रमणाय गमिष्यामि।

(ii) च – त्वमेव माता पिता त्वमेव।

(iii) खलु – सः खलु सत्यमेव वदति।

(iv) अथ – अथ श्री रामायणकथा आरभ्यते।

(v) चेत् नोचेत् – माता अनुमतिं ददाति चेत् गच्छ नोचेत् मा गच्छ।

प्रश्न6 :- अधोलिखित विषयेषु एकं विषयं चित्वा संस्कृतभाषायां निबन्धम् (पञ्चवाक्यानि) लिखत्–

(I) उद्यानं (II) पुस्तकं (III) धेनुः (IV) विद्यालयः

टीप :- विद्यार्थियों द्वारा उपरोक्त में से किसी भी एक विषय पर संस्कृत में निबंध लिखने पर अंक प्रदान किए जाने चाहिए। यहाँ उदाहरण स्वरूप पुस्तकम् का निबंध बताया गया है।

(1) पुस्तकानि मह्यम अतीव रोचन्ते।

(2) पुस्तकानि अतीव मनोहराणि सन्ति।

(3) पुस्तकानि ज्ञानस्य भण्डारः भवन्ति।

(4)पुस्तकानि अस्माकं मित्राणि सन्ति।

(5) मम् प्रियं पुस्तकम् रामायणम् अस्ति।

परियोजना कार्यम्
खण्ड 'ब'

प्रश्न 7:- निर्देशानुसारं परियोजनाकार्यं कुरुत्– (अ) 'वसन्तोत्सवः' इति पाठ-आधारेण वसन्त पञ्चभ्यां पृकृति सौन्दर्यस्य/ सरस्वती पूजनस्य चित्र निर्माणं कृत्वा संस्कृते दश वाक्यानि लिखत्–

टीप :- विद्यार्थियों के द्वारा वसंतोत्सव से संबंधित चित्र का निर्माण कर 10 वाक्य पाठ से लिखने पर अंक प्रदान की जानी चाहिए। यहाँ उदाहरणस्वरूप 10 वाक्य नीचे दिए गए हैं।

(1) माघमासस्य शुक्लपक्षस्य पञ्चाभ्यां ऋतुराजवसन्तस्य आगमनसूचना भवति।

(2) वसन्तपञ्चमी श्रीपञ्चमी नाम्ना अपि ज्ञायते।

(3)अस्मिन समये प्रकृतेः सौन्दर्यं चरमोत्कर्षं प्राप्नोति।

(4) सर्वत्र रमणीयतायाः दर्शनं भवति।

(5) वृक्षेषु नूतनकिसलयरागः राजते।

(6) आम्रेषु मञ्जरीं परितः भ्रमन्तः भ्रमराः दृश्यन्ते।

(7) कोकिलानां मधुरस्वरः चित्तम् आकर्षयति।

(8) वसन्तसमये सर्वत्र रमणीयतायाः दर्शनं भवति।

(9) भारते वसन्तवेलायां भगवत्याः सरस्वत्याः आराधनस्य अपि परम्परा विद्यते।

(10) वसन्तपञ्चमी ज्ञानस्य उपासनायाः आराधनायाः च उत्सवः अस्ति।

(ब) "गणतन्त्रदिवसः" इति पाठ-आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-

(i) विद्यालयस्य सभाकक्षे किम् प्रचलति?

उत्तरम् :- विद्यालयस्य सभाकक्षे पूर्वाभ्यासः प्रचलति।

(ii) राष्ट्रगानस्य रचनाकारः कः?

उत्तरम् :- रवीन्द्रनाथ टैगोर महोदयः राष्ट्रगानस्य रचनाकारः।

(iii) राष्ट्रीय पर्वणी के?

उत्तरम् :- गणतन्त्रदिवसः स्वतन्त्रतादिवसः च राष्ट्रीय पर्वणी।

(iv) दहलीनगरे केषां पथ चलनं भवति?

उत्तरम् :- दहलीनगरे स्थलसेना-जलसेना-वायुसेनानां पथ चलनं भवति।

(v) जेटविमानां विशेषता का?

उत्तरम् :- वर्णरञ्जितधूमं निस्सारयन्ति जेटविमानां विशेषता।

(vi) राष्ट्रपतिः भमनं कुत्र अस्ति?

उत्तरम् :- राष्ट्रपतिः भमनं दिल्लीनगरे अस्ति।

(vii) त्रिसेनानायकानाम् अभिवादनं कः स्वीकारोति?

उत्तरम् :- त्रिसेनानायकानाम् अभिवादनं भारतस्य राष्ट्रपतिः स्वीकारोति।

(viii) राष्ट्रगीतस्य रचनाकारः कः?

उत्तरम् :- बंकीमचन्द्रचटर्जी महोदयः राष्ट्रगीतस्य रचनाकारः।

(ix) गणतन्त्रदिवसः कदा आयोज्यते?

उत्तरम् :- जनवरीमासस्य षड्विंशे दिनांङ्के गणतन्त्रदिवसः आयोज्यते।

(x) के जनमनांसि रञ्जयन्ति?

उत्तरम् :- विविधप्रान्तेभ्यः समागताः कलाकाराः सांस्कृतिककार्यक्रमैः जानपदनृत्यै च जनमनांसि रञ्जयन्ति।

RF competition
INFOSRF.COM

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com


Watch related information below
(संबंधित जानकारी नीचे देखें।)



  • Share on :

Comments

  • img

    Nikhil

    Posted on March 10, 2021 06:03AM

    Science ka English mein model

    Reply

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

मॉडल आंसर शीट, कक्षा-7, विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet Social SCIENCE

(अ) क्या कारण है कि कृषि अफ्रीका के निवासियों का मुख्य व्यवसाय होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है?

उत्तर- अफ्रीका महाद्वीप के निवासियों का मुख्य व्यवसाय कृषि होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है। इसके कुछ कारण है।

(1) महाद्वीप के कुल क्षेत्रफल में कृषि योग्य भूमि लगभग 10% ही है।
(2) महाद्वीप का अधिकांश भाग मरुस्थलीय, पठारी और एवं वनों से ढका है।
(3) सिंचाई के साधन बहुत सीमित है।
(4) समुद्र तटीय भागों को छोड़कर अधिकांश भूभाग समतल नहीं है।

Read more

मॉडल आंसर शीट, कक्षा 7th विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

प्रश्न 1. बूझो साइकिल चलाना सीख रहा था तभी साइकिल अनियंत्रित हो जाने के कारण वह गिर पड़ा और उसे घुटने में चोट लग गई, चोट वाले स्थान से रक्त बहने लगा। कुछ समय बाद उसने देखा कि रक्त का बहना अपने आप रुक गया और चोट वाले स्थान पर गहरे लाल रंग का एक थक्का जम गया। बूझो यह देखकर आश्चर्य चकित है। बूझो के कुछ प्रश्नों के उत्तर दीजिए-

(i) रक्त का बहना रुक गया, इसका क्या कारण हो सकता है?

उत्तर- रक्त का बहना रुक गया इसका कारण रक्त में एक अन्य प्रकार की कोशिकाओं की उपस्थिति के कारण होता है जिन्हें पट्टिकाणु (प्लेटलेट्स) कहते हैं।

Read more

मॉडल उत्तर पत्रक - विषय - संस्कृत, कक्षा 7th मार्च 2021 || Model Answer Sheet - Subject - Sanskrit

प्रश्न 1 – (अ) "प्राचीनभारतीय-वैज्ञानिकाः" इति पाठ आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-

(i) शुल्बसूत्रे प्रमेयस्य प्रयोगं कः कृतवान्?

उत्तरम् – शुल्बसूत्रे प्रमेयस्य प्रयोगं बोधायनः कृतवान्।

(ii) महर्षिः पराशरः किम् कृतवान् ?

उत्तरम् – महर्षिः पराशरः 'वृक्षायुर्वेद' ग्रन्थे वनस्पतीनां वर्गीकरणं कृतवान्।

(iii) कः प्रकाशस्य गतिं सम्यक् जानन्ति?

उत्तरम् – आर्यभटः प्रकाशस्य गतिं सम्यक् जानन्ति।

(iv) भास्कराचार्यः किम् प्रतिपादितवान् ?

उत्तरम् – भास्कराचार्यः गुरुत्वाकर्षणसिद्धांतं π (पै) इति गणितचिन्हस्य मानं त्रैराशिक-नियमादीन् प्रतिपादितवान्।

Read more

Follow us

Catagories

subscribe