An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



विषय- संस्कृत खण्ड- 'अ' कक्षा- 8 मॉडल आंसर शीट || प्रतिभा पर्व मूल्यांकन वर्कशीट 2021-22

महत्त्वपूर्ण निर्देश–

1. कौशल आधारित लिखित प्रश्न– वर्कशीट में दिए गए प्रश्नों के उत्तर वर्कशीट में प्रश्न के नीचे/आगे दिए स्थान में निर्देशानुसार लिखे जाएँ।
2. वर्कशीट में खण्ड 'अ' के अन्तर्गत पूछे गए प्रश्नों के उत्तर निर्धारित समय-सारणी अनुसार बच्चे द्वारा कक्षा में लिखे जाएंगे। खण्ड 'ब' अन्तर्गत प्रोजेक्ट वर्क से संबंधित प्रश्न बच्चे घर पर रहकर भी लिख सकेगें।

खण्ड-अ
बहूविकल्पय प्रश्न (प्र. 1-8)

निर्देश - समुचितविकल्पं चित्वा लिखत-
प्रश्न 1 - वचसा सततम्-
(A) करणीयम्
(B) वदनीयम्
(C) रमणीयम्
(D) स्मरणीयम्
उत्तर- (B) वदनीयम्

प्रश्न 2 - अस्तसमये सूर्यस्य वर्णः भवति-
(A) पीतः
(B) कृष्ण:
(C) ताम्र:
(D) श्वेत:
उत्तर- (A) पीतः

प्रश्न 3 - 'हिमालयः' अस्मिन् पदे सन्धिः अस्ति-
(A) गुणस्वरसन्धि:
(B) व्यंजनसन्धिः
(C) विसर्गसन्धि:
(D) दीर्घस्वरसन्धिः
उत्तर- (D) दीर्घस्वरसन्धिः

प्रश्न 4 - वराहमिहिरस्य जन्म अभवत्-
(A) कपित्थग्रामे
(B) झिरीग्रामे
(C) डबराग्रामे
(D) भाभराग्रामे
उत्तर- (A) कपित्थग्रामे

प्रतिभा पर्व मूल्यांकन कक्षा 8 की मॉडल आंसर शीट।
1. मॉडल आंसर शीट कक्षा 8 वीं विषय- हिन्दी विशिष्ट
2. Modal Answer Sheet Class 8th English
3. गणित मॉडल आंसर शीट कक्षा - 8

प्रश्न 5 - सतनामण्डले अस्ति-
(A) ओरछा
(B) चित्रकूटम्
(C) भीमबैठका
(D) पचमढ़ी
उत्तर- (B) चित्रकूटम्

प्रश्न 6 - विद्वान् पूज्यते-
(A) तंत्र
(B) यत्र
(C) सर्वत्र
(D) अन्यत्र
उत्तर- (C) सर्वत्र

प्रश्न 7 - “बालकः अद्य भोपालनगरं गच्छति" अस्मिन् वाक्ये अव्ययम् अस्ति-
(A) बालक:
(B) भोपालनगरम्
(C) गच्छति
(D) अद्य
उत्तर- (D) अद्य

प्रश्न 8 - "मेकलसुता" इति नाम्ना प्रसिद्धा अस्ति-
(A) गङ्गा
(B) नर्मदा
(C) कावेरी
(D) सरस्वती
उत्तर- (B) नर्मदा

प्रतिभा पर्व मूल्यांकन कक्षा 7 की मॉडल आंसर शीट।
1. मॉडल Answer Sheet कक्षा 7 हिन्दी विशिष्ट
2. 7th सामाजिक विज्ञान मॉडल आंसर शीट
3. 7th class English Modal answer sheet

लघूत्तरीय प्रश्ना: (प्र. 9-13)

निर्देश- अधोलिखित प्रश्नानाम् उत्तराणि संस्कृते लिखत-
प्रश्न 9 - नरेन्द्रनाथस्य जन्म कदा अभवत्?
उत्तर - नरेन्द्रनाथस्य जन्म जनवरिमासस्य द्वादशे दिनाङ्के १८६३ ख्रिस्ताब्दे (12 जनवरी 1863) कोलकातानगरे अभवत्।

प्रश्न 10 - अधोलिखित सङ्ख्यां संस्कृतशब्देषु लिखत-
(अ) 25
(ब) 34
उत्तर- 25 = पञ्चविंशति
34 = चतुर्त्रिंशत

प्रतिभा पर्व मूल्यांकन कक्षा 6 की मॉडल आंसर शीट।
1. हिन्दी विशिष्ट कक्षा - 6 मॉडल आंसर शीट
2. Modal Answer Sheet 6th English
3. मॉडल आंसर शीट संस्कृत कक्षा- 6

प्रश्न 11 - स्वपाठ्यपुस्तकात् एक श्लोकं लिखत।
उत्तर- एकचक्षुः न काकोsयंबिलमिच्छन्नपन्नगः।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः।।

प्रश्न 12 - वराहमिहिरेण के ग्रन्थाः विरचिताः?
उत्तर- वराहमिहिरेण बृहत्संहिता-बृहज्जातक-पञ्चसिद्धान्तिका ग्रन्थाः विरचिताः।

प्रश्न 13 - 'महेन्द्रः' इति शब्दस्य सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
उत्तर - महा+इन्द्रः
संधि का प्रकार - गुण स्वरसंधि।

दीर्घोत्तरीय प्रश्नाः (प्र. 14-16)

निर्देश- अधोलिखितप्रश्नानाम् उत्तराणि संस्कृते लिखत-
प्रश्न 14 - अधोखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-
"लोकमान्यबालगङ्गाधरतिलकः" महान् देशभक्तः आसीत्। महाराष्ट्रप्रान्ते रत्नगिरिमण्डले जुलाई मासस्य त्रयोविंशतितमे दिनाङ्के 1856 ख्रिस्ताब्दे तस्य जन्म अभवत्। तस्य जनकः गङ्गाधरः कुशलशिक्षकः लेखकः च आसीत्। तिलकः गणितस्य संस्कृतभाषायाः विधिशास्त्रस्य च प्रकाण्डपण्डितः आसीत्। सः छात्रजीवने एवं निश्चयम् अकरोत् यत् "अहं शासकीय सेवां न करिष्यामि" आजीवनं भारतस्य स्वतन्त्रतायाः कृते सङ्घर्ष करिष्यामि च इति। सः अघोषयत् स्वराजः मम जन्मसिद्ध अधिकारः अस्ति।

1. लोकमान्यतिलकः कः आसीत्?
उत्तर- लोकमान्यतिलकः महान् देशभक्तः आसीत्।
2. तिलकस्य जनकः कीदृशः आसीत्?
उत्तर- तिलकस्य जनकः कुशलशिक्षकः लेखकः आसीत्।
3. तिलक: किं निश्चयम् अकरोत्?
उत्तर- तिलक: निश्चयम् अकरोत् "अहं शासकीय सेवां न करिष्यामि" आजीवनं भारतस्य स्वतन्त्रतायाः कृते सङ्घर्ष करिष्यामि च इति।
4. तिलक: किम् अघोषयत्?
उत्तर- तिलक: अघोषयत् स्वराजः मम जन्मसिद्ध अधिकारः अस्ति।

प्रतिभा पर्व मूल्यांकन कक्षा 5 की मॉडल आंसर शीट।
1. हिन्दी कक्षा -5 मॉडल आंसरशीट
2. Modal Answer Sheet 5th English
3. मॉडल आंसर शीट विषय - गणित 5th
4. मॉडल आंसर शीट विषय - पर्यावरण कक्षा - 5

प्रश्न 15 - अधोलिखित पद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत-
अर्थागमोनित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानी राजन्।।

प्रश्नाः

1. पुत्रः कथं भवेत्?
उत्तर- पुत्रः आज्ञाकारी भवेत्।
2. कीदृशी भवेत् विद्या?
उत्तर- अर्थकारी भवेत्विद्या।
3. कीदृशी भवेत् भार्या?
उत्तर- प्रियवादिनी भवेत्भार्या।
4. अर्थागमः कदा भवेत्?
उत्तर- अर्थागमः नित्यम् भवेत्।

प्रतिभा पर्व मूल्यांकन कक्षा 4 की मॉडल आंसर शीट।
1. हिन्दी विशिष्ट कक्षा 4 प्रतिभापर्व 2022
2. कक्षा 4 पर्यावरण मॉडल आंसर शीट
3. Modal Anzwer Sheet Class 4th English
4. मॉडल आंसर शीट कक्षा-4 गणित

प्रश्न 16 - अधोलिखितेषु एकस्मिन् विषये पञ्च वाक्यानि संस्कृते लिखत।
(1) पुस्तकम्
(2) धेनु:
(3) विद्यालयः
(4) महापुरुष: आजाद चन्द्रशेखर:
टीप - विद्यार्थी निम्न में से किसी एक विषय पर पाँच पंक्तियाँ लिख सकते हैं।

(1) पुस्तकम्

(i) पुस्तकानि मह्यम् अतीव रोचन्ते।
(i) पुस्तकानि अतीव मनोहराणि सन्ति।
(iii) पुस्तकानि ज्ञानस्य भण्डारः भवन्ति।
(iv) पुस्तकानि अस्माकं मित्राणि सन्ति।
(v) पुस्तकानां सङ्गतिः लाभप्रदा भवति।

(2) धेनु:

(i) धेनुः अस्माकम् माता अस्ति।
(ii) धेनूनां विविधाः वर्णाः भवन्ति।
(iii) धेनुः तृणानि भक्षयति।
(iv) धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति।
(v) वयं धेनुम् मातृरूपेण पूजयामः।

(3) विद्यालयः

(i) अहम् प्रतिदिनं विद्यालयं गच्छामि।
(ii) विद्यालये एकम् उद्यानम् अपि अस्ति।
(iii) विद्यालये एकः पुस्तकालयः अस्ति।
(iv) विद्यालये एकं विशालं क्रीडाक्षेत्रम् अस्ति।
(v) विद्यालय: मह्यम् अतीव रोचते।

(4) महापुरुष: आजाद चन्द्रशेखर:

(i) १९०६ ख्रीस्ताब्दे आजादचन्द्रशेखरस्य जन्म अभवत्।
(ii) अस्य जन्मभूमि: अलीराजपुरमण्डलस्य 'भाभरा' नामकग्रामे अस्ति।
(iii) तस्य पिता सीतारामतिवारी, माता च जगरानीदेवी आसीत्।
(iv) स: हिन्दुस्तान सोसलिस्ट रिपब्लिकन आर्मी नाम्ना सङ्घटनं कृतवान्।
(v) आजादचन्द्रशेखर: १९३१ ख्रिस्ताब्दे इलाहाबादनगरे (प्रयागनगरे) वीरगति प्राप्नोत्।

प्रतिभा पर्व मूल्यांकन कक्षा 3 की मॉडल आंसर शीट।
1. 3rd हिन्दी विशिष्ट मॉडल आंसरशीट Pratibha Parv
2. Modal Answer Sheet General English Class 3rd
3.मॉडल आंसर शीट कक्षा 3 गणित
4. मॉडल आंसर शीट पर्यावरण कक्षा-3री

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com

  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

प्रोजेक्ट कार्य कक्षा- 8 विषय - सभी विषय || खण्ड- 'ब' मॉडल आंसर शीट प्रतिभा पर्व मूल्यांकन वर्कशीट 2021-22

प्रतिभा पर्व मूल्यांकन वर्कशीट 2021-22 हेतु प्रोजेक्ट कार्य कक्षा- 8 विषय - सभी विषय (खण्ड-ब) की मॉडल आंसर शीट।

Read more

प्रोजेक्ट कार्य कक्षा- 6 विषय - सभी विषय मॉडल आंसर शीट || खण्ड- 'ब' प्रतिभा पर्व मूल्यांकन वर्कशीट 2021-22

प्रतिभा पर्व मूल्यांकन वर्कशीट 2021-22 के प्रोजेक्ट कार्य कक्षा- 6 विषय - सभी विषय खण्ड- 'ब' मॉडल आंसर शीट देखें।

Read more

Follow us

Catagories

subscribe