An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



संस्कृत कक्षा 10वीं माॅडल प्रश्न पत्र (हल सहित) 2023-24 || Solved Model Question paper 10th Sanskrit

प्रश्न १. उचित विकल्पं चित्वा लिखत―
(1) 'रामस्य' इत्यस्मिन् पदे का विभक्तिः अस्ति—
(क) प्रथमा
(ख) द्वितीया
(ग) चतुर्थी
(घ) षष्ठी
उत्तर– (घ) षष्ठी।

(2) 'फलानि' इत्यस्मिन् पदे वचनम् किम्?
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्
(घ) अन्यवचनम्
उत्तर– (ग) बहुवचनम्

(3) 'राजानः' इत्यस्य रूपस्य मूलशब्दं किम्?
(क) राजा
(ख) राज
(ग) राजन्
(घ) राजान
उत्तर– (ग) राजन्

(4) द्वितीया विभक्तेः रूपं किम्?
(क) लता
(ख) लताम्
(ग) लतया
(घ) लतायाः
उत्तर– (ख) लताम्

(5) 'विद्या माता इव रक्षति' इत्यस्मिन् वाक्ये अव्ययपदम् अस्ति -
(क) विद्या
(ख) माता
(ग) इव
(घ) रक्षति
उत्तर– (ग) इव

(6) अधोलिखितेषु अव्ययं नास्ति—
(क) यदा
(ख) कदा
(ग) पता
(घ) तदा
उत्तर– (ग) पता

प्रश्न २. रिक्तस्थानपूर्ति कुरुत―
(बहु, लट्, प्र, निर्, भूतकालः, भू)
(क) 'पठति' इत्यस्मिन् पदे लट् लकारः भवति।
(ख) 'भविष्यति' इत्यस्मिन् पदे भू धातुः भवति।
(ग) 'अगच्छत्' अस्मिन् रूपं भूतकालः कालः भवति।
(घ) 'पिबन्ति' इत्यस्मिन् पदे बहु वचनम् अस्ति।
(ङ) 'प्राचार्य:' इत्यस्मिन् पदे प्र उपसर्गः भवति।
(च) 'निर्धनः' इत्यस्मिन् पदे निर् उपसर्गः भवति।

प्रश्न ३. शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत―
(क) 'विद्या + आलय:' इत्यस्मिन् पदे दीर्घसन्धिः भविष्यति। [आम्]
(ख) 'जगदीश:' इत्यस्मिन् पदे स्वरसन्धि अस्ति। [न]
(ग) 'सज्जनः' इत्यस्य सन्धिविच्छेदः 'सत् जनः' भवति। [आम्]
(घ) 'पञ्चवटी' पदे अव्ययीभावः समासः अस्ति। [न]
(ङ) 'पीताम्बरः' इत्यस्मिन् पदे बहुब्रीहिसमासः भवति। [आम्]
(च) द्वन्द्वसमासस्य उदाहरणम् 'रामकृष्णौ' इति अस्ति। [आम्]

प्रश्न ४. युग्ममेलनम् कुरुत―
'अ' ........................ 'ब'
(क) आदाय ― (i) क्तवतुप्रत्ययः
(ख) हसितुम् ― (ii) आलस्यम्
(ग) गतवान् ― (iii) ल्यप् प्रत्ययः
(घ) अत्र जीवितं जातम् ― (iv) बकसहस्त्रः
(ङ) मनुष्याणां महान् रिपुः ― (v) दुर्वहम्
(च) सरसः तीरे वसन्ति ― (vi) तुमुन् प्रत्ययः
उत्तर―
'अ' ........................ 'ब'
(क) आदाय ― (iii) ल्यप् प्रत्ययः
(ख) हसितुम् ― (vi) तुमुन् प्रत्ययः
(ग) गतवान् ― (i) क्तवतुप्रत्ययः
(घ) अत्र जीवितं जातम् ― (v) दुर्वहम्
(ङ) मनुष्याणां महान् रिपुः ― (ii) आलस्यम्
(च) सरसः तीरे वसन्ति ― (iv) बकसहस्त्रः

प्रश्न ५. एकपदेन उत्तरत―
(क) 'चतुरः काकः' इत्यनयो: पदयोः विशेषणपदम् अस्ति?
उत्तर– चतुरः
(ख) 'मधुराणि गीतानि' इत्यनयोः पदयोः विशेष्यपदम् अस्ति?
उत्तर– गीतानि
(ग) 'वनम्' इति पदस्य पर्यायः अस्ति?
उत्तर– काननम्
(घ) 'पुत्रः' इत्यस्य पदस्य पर्यायपदम् अस्ति?
उत्तर– सुतः
(ङ) 'दुषितम्' इत्यस्य विलोमपदम् अस्ति?
उत्तर– शुद्धम्
(च) 'सुलभः' इत्यस्य विलोमपदम् अस्ति?
उत्तर– दुर्लभः

टीप- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत―
प्रश्न ६. कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(कवि किसलिए प्रकृति की शरण चाहता है ?)
उत्तर– अत्र धरातले जीवितं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति।
(यहाँ धरातल पर जीवन कठिन हो गया है इसलिए कवि प्रकृति की शरण चाहता है।)

अथवा

सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
(सुरभि इन्द्र के प्रश्न का क्या उत्तर देती है?)
उत्तर– सुरभि इन्द्रस्य प्रश्नस्य उत्तरं ददाति यत "हे वासव। अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि" इति।
(सुरभि इन्द्र के प्रश्न का उत्तर देती है कि "हे इन्द्र ! मैं पुत्र की दीनता को देखकर रो रही हूँ।”)

प्रश्न ७. बालभवात् हिमकरः कुत्र विराजते?
( बालभाव के कारण चन्द्रमा कहाँ शोभित होता है?)
उत्तर– बालभावात् हिमकर: पशुपति-मस्तक केतकच्छदत्वम् विराजते।
(बालभाव के कारण चन्द्रमा शङ्कर जी के मस्तक का आभूषण बनकर केतकी के पुष्यों से निर्मित आभूषण की भाँति सुशोभित होता है।)

अथवा

बुद्धिमती केन उपेता पितुगृहं प्रति चलिता?
( बुद्धिमती किसके साथ पिता के घर की ओर चली?)
उत्तर– बुद्धिमती पुत्रद्वयोपेता पितुर्ग्रह प्रति चलिता। (बुद्धिमती दो पुत्रों के साथ पिता के घर की और चली।)

प्रश्न ८. निर्धनः जनः कथं वित्तम् उपार्जितवान्?
(निर्धन व्यक्ति ने कैसे धन कमाया?)
उत्तर– निर्धनः जनः भूरि परिश्रम्य वित्तम उपार्जितवान्।
(निर्धन व्यक्ति ने अत्यधिक परिश्रम करके धन कमाया।)

अथवा

चातकः किमर्थं मानी कथ्यते?
(चातक किसलिए स्वाभिमानी कहा जाता है?)
उत्तर– चातक: विपासितः म्रियते पुरन्दरं वा याचते एतेन मानी कथ्यते।
(चातक प्यासा मर जाता है अथवा इन्द्र से याचना करता है इसलिए स्वाभिमानी कहा जाता है।)

प्रश्न ९. पृथिव्याः स्खलनात् किं जायते?
(पृथ्वी के स्खलन से क्या होता है?)
उत्तर– पृथिव्याः स्खलनात् कम्पनं जायते।
(पृथ्वी के स्खलन से कम्पन होता है।)

अथवा

व्याघ्रः किं विचार्य पलायितः?
(वाघ क्या सोचकर भागा?)
उत्तर– व्याघ्रः व्याघ्रमारी काचित् इयम् इति विचार्य पलायितः।
(बाघ यह कोई बाघ को मारने वाली है ऐसा सोचकर भागा।)

प्रश्न १०. समस्तराष्ट्रं कीदृशे उल्लासे मग्नम् आसीत्?
(समस्त देश कैसे उल्लास में मग्न था?)
उत्तर– समस्तराष्ट्रं नृत्य गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।
(समस्त देश नाचने, गाने और बजाने के उल्लास में मग्न था।)

अथवा

अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
(अन्त में प्रकृतिमाता प्रवेश करके सबसे पहले क्या कहती हैं?)
उत्तर– अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति-"भो: भोः प्राणिनः। यूयम् सर्वे एव मे सन्ततिः। कथं मिथः कलहं कुर्वन्ति।" इति।
( अन्त में प्रकृतिमाता प्रवेश करके सबसे पहले कहती हैं- "अरे अरे प्राणियो ! तुम सब ही मेरी सन्तान हो। क्यों आपस में कलह करते हो।")

प्रश्न ११. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- (कोऽपि द्वौ)
(क) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(ख) धेनूनाम् माता सुरभिः आसीत्।
(ग) सुराधिपः ताम् अपृच्छत्।

प्रश्न १२. अधोलिखितानि वाक्यानि कः कं प्रति कथयति- (कोऽपि द्वौ)
(क) भवान् कुतः भयात् पलायितः?
कः– शृगाल
कम्– व्याघ्रम्
(ख) वयस्य । अपूर्व खलु नामधेयम्।
कः– रामः
कम्– विदूषकम्
(ग) अनृतं वदसि चेत् काकः दशेत्।
कः– काकः
कम्– पिकम्

प्रश्न १३. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य एक सुभाषितं लिखत।
→ संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तश्चास्तमये तथा॥

प्रश्न १४. अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीया (कोऽपि द्वी)
(क) वृक्षस्य पत्र पतति।
→ वृक्षात् पत्रं पतति।
(ख) श्री गणेश: नमः।
→ श्रीगणेशाय नमः।
(ग) मम दुग्धं रोचते।
→ मह्यम् दुग्धं रोचतेन।

प्रश्न १५. प्रदत्तैः शब्दैः रिक्तस्थानपूर्ति कुरुत (केऽपि चत्कारः)
(प्रथमो, एव, चित्ते, राजपुत्रः, भृशम्, मेध्यामेध्यभक्षकः)
(क) पर्यावरणस्य संरक्षणम एव प्रकृतेः आराधना।
(ख) इदानीं वायुमण्डलं भृशम् प्रदूषितमस्ति।
(ग) काक: मेध्यामेध्यभक्षकः भवति।
(घ) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(ङ) अवक्रता यथा चित्ते
(च) आचार: प्रथमो धर्मः।

प्रश्न १६. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत—
(क) गच्छ गच्छ जम्बुक! त्वमपि कञ्चिद् गूढ़प्रदेशम्।
(ख) मां निजगले बद्ध्वा चल सत्वरम्।
(ग) भवान् कुतः भयात् पलायितः?
(घ) स्वामिन् । यत्रास्ते सा धूर्ता तत्र गम्यताम्।
उत्तर―
(ग) भवान् कुतः भयात् पलायितः?
(क) गच्छ गच्छ जम्बुक! त्वमपि कञ्चिद् गूढ़प्रदेशम्।
(घ) स्वामिन् । यत्रास्ते सा धूर्ता तत्र गम्यताम्।
(ख) मां निजगले बद्ध्वा चल सत्वरम्।

प्रश्न १७. वाच्यपरिवर्तनं कुरुत - (कोऽपि द्वौ)
(क) त्वया सत्य कथितम्। (कर्तृवाच्ये)
→ त्वम् सत्यं कथितवान्।
(ख) सिंहः सर्वजन्तून् पृच्छति। (कर्मवाच्ये)
→ सिंहेन सर्वजन्तवः पृच्छ्यन्ते।
(ग) काक: पिकस्य संतति पालयति। (कर्मवाच्ये)
→ काकेन पिकस्य संततिः पाल्यते।

प्रश्न १८. अधोलिखितं गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत―
"बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि । यतो हि अयमन्येभ्यो दुर्बलः । सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव" इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत् । स च तामेवमसान्वयत्- "गच्छ वत्से ! सर्व भद्रं जायेत।"
अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। लोकानां पश्यताम् एव सर्वत्र जलोपप्लवः सञ्जातः। कृषक हर्षातिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।
अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्दहृदया भवेत्॥

प्रश्न

(क) सर्वेष्वपत्येषु जननी कीदृशी?
उत्तर― सर्वेष्वपत्येषु जननी तुल्यवत्सला एव।
(ख) कीदृशे सुते मातुः अभ्यधिका कृपा सहजैव?
उत्तर― दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
(ग) सर्वत्र कः सञ्जातः?
उत्तर― सर्वत्र जलोपप्लवः सञ्जातः।

अथवा

विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः । तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्व, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत "चौरोऽयं चौरो ऽयम्" इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

प्रश्न-

(क) विचित्रा कः?
उत्तर― विचित्रा दैवगतिः।
(ख) चौरः काम् आदाय पलायितः?
उत्तर― चौर: तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(ग) चौरस्य पादध्वनिना कः प्रबुद्धः अभवत्?
उत्तर― चौरस्य पादध्वनिना अतिथिः प्रबुद्धः अभवत्।

प्रश्न १९. अधोलिखितं पद्यांश सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत―
एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्त्रेण परितस्तीरवासिना॥

प्रश्न-

(क) सरसः शोभा केन भवेत्?
उत्तर― सरसः शोभा एकेन राजहंसेन भवेत्।
(ख) न सा केन?
उत्तर― न सा बकसहस्त्रेण परितस्तीरवासिना।
(ग) 'राजहंसेन' इत्यस्य पदस्य समासविग्रहं कुरुत।
उत्तर― 'राज्ञः हंसः' राजहंसः तेन।

अथवा

अवक्रता यथा चित्ते तथा वाचि भवेद् यदि। तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।

प्रश्न

(क) अवक्रता यथा कुत्र?
उत्तर― अवक्रता यथा चित्ते।
(ख) यदि तथा कुत्र भवेत्?
उत्तर― यदि तथा वाचि भवेत्।
(ग) महात्मानः तदेवाहुः किम्?
उत्तर― महात्मानः तदेवाहुः समत्वमिति तथ्यतः।

प्रश्न २०. अधोलिखितं नाट्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि लिखत―
पिकः ― अलम् अलम् अतिविकत्थनेन। किं विस्मर्यते यत्―
काकः कृष्णः पिकः कृष्णं को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
काकः ― रे परभृत् ! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः ? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः । गजः ― समीपतः एवागच्छन् अरे ! अरे ! सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।

प्रश्न

(क) काकः कीदृशः पिकः कीदृशः?
उत्तर― काकः कृष्णः पिकः कृष्णः।
(ख) अलम् अलम् केन?
उत्तर― अलम् अलम् अतिविकत्थनेन।
(ग) 'शृण्वन्' इत्यस्य पदस्य प्रकृतिं प्रत्ययं च पृथक् कुरुत।
उत्तर― 'श्रु' धातुः शतृ प्रत्ययः च।

अथवा

लवः ― भगवन् सहस्त्रदीधितिः।
रामः ― कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः — किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः ― भ्रातरावावां सोदर्यो।
रामः ― समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्बिदन्तरम्।
लवः ― आवां यमलौ।
रामः ― सम्प्रति युज्यते। किं नामधेयम्?
लवः ― आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरण―
वन्दनायाम् -------
कुशः ― अहमपि कुश इत्यात्मानं श्रावयामि।

प्रश्न-

(क) कौ आवां सोदर्यो?
उत्तर― भ्रातरौ आवां सोदयौँ।
(ख) कथं शरीरसन्निवेशः?
उत्तर― समरूपः शरीरसन्निवेशः।
(ग) 'भ्रातरावावाम्' इत्यस्य पदस्य सन्धि-विच्छेदं कुरुत।
उत्तर― भ्रातरौ + आवाम्।

प्रश्न २१. अधोलिखितम् अपठितं गद्याशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत―

कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म। नदीतीरे कश्चन संन्यासी स्वशिष्यै: सह आश्रमं निर्माय वसति स्म। एकदा संन्यासी शिष्यैः सह नद्या: अपरं तीरं गन्तुम् एकां नौकाम् आरुढवान्। वेगेन प्रवहन्त्यां नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत्। तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः। संन्यासी अकथयत्- तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये। अतः ते सर्वे मरणं प्राप्तवन्तः।

प्रश्न-

(१) संन्यासी कुत्र वसति स्म?
उत्तर― संन्यासी नदीतीरे वसति स्म।
(२) नौका कस्याः घट्टनेन निमग्ना अभवत्?
उत्तर― नौका शिलायाः घट्टनेन निमग्ना अभवत्।
(३) एकदा संन्यासी कैः सह नद्याः अपरं तीरं गतवान्?
उत्तर― एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गतवान्।
(४) संन्यासी किम् अकथयत्?
उत्तर― संन्यासी अकथयत्-तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये।

प्रश्न २२. स्वस्य प्राचार्यस्य कृते अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृतभाषायां लिखत्।

सेवायाम्
माननीयः प्राचार्यमहोदयः. शासकीय उच्चतर माध्यमिक विद्यालयः, उज्जैननगरम्, मध्यप्रदेश:
महोदय,
विषयः - अवकाशार्थं प्रार्थनापत्रम्
सविनयं निवेदनम् अस्ति यद् अहम् अद्य सहसा ज्वरपीड़ितो अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थो अस्मि। कृपया मम पञ्चदिवसानां (सप्तदिनाङ्कतः- एकादशदिनाङ्कपर्यन्तम्) अवकाशं स्वीकुर्वन्तु।
दिनाङ्क:- ०८/१२/२०२३ ------- भवदीया शिष्या
--------------------------- पावनी प्रविः
---------------------------- कक्षा-दशमी 'अ' वर्ग:

अथवा

स्वभ्रातुः जन्मोत्सवस्य कृते स्वमित्राय आमन्त्रणपत्रम् संस्कृतभाषायां लिखत।

-------------------------- दिनाङ्क: ०८-१२-२०२३
प्रिय मित्र पार्थ!
सादरं नमः।
परमपितुः परमेश्वरस्य कृपया मम ज्येष्ठभ्रातुः विंशतितमः जन्मदिनोत्सवः अस्यैव मासस्य पञ्चदश दिनाङ्के सम्पन्नः भविष्यति। एतस्मिन् अहं त्वां सादर आमन्त्रयामि।
-------------------------------- भवतः मित्रम्
--------------------------------- काव्यः
---------------------------- हट्टः चौकः, सिवनिः

प्रश्न २३. अधोलिखितेषु विषयेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत―
(क) दूरदर्शनम्
(ख) दीपावलिः
(ग) मम दिनचर्या
(घ) सदाचारः

(क) दूरदर्शनम्

वर्तमानयुगं विज्ञानस्य युगं वर्तते। विज्ञानेन बहवः अविष्काराः कृताः। तेषु दूरदर्शनम् प्रमुखम् अस्ति। दूरदर्शनस्य माध्यमेन स्वगृहे एव वयं विश्वस्य कश्मिंश्चिदपि भागे घटिताः घटनाः, क्रीडिताः प्रतियोगिताः चित्राणि च सुखेन पश्यामः। दूरदर्शनेन न केवलं मनोरञ्जनमेव भवति अपितु ज्ञानवर्धनम् अपि कुर्मः। वर्तमानसमये शिक्षाक्षेत्रे तु अस्य महान् उपयोगः प्रचलितः। कोरोना संक्रमणकाले लॉकडाउनसमये तु अस्य उपयोगिता इतोऽपि वर्धिता। सर्वकारेण अनेके शैक्षिककार्यक्रमाः प्रसारिताः आसन्। दूरदर्शनेन तु अधुना प्रतिदिनं संस्कृतगर्ताः अपि प्रसार्यन्ते, एतत्प्रसारणं दृष्ट्वा जनाः शुद्धसंस्कृतोच्चारणं कर्तुं समर्थाः भवन्ति।
यत्र दूरदर्शनस्य अनेके गुणाः सन्ति तत्र केचन दोषाः अपि भवन्ति। एतस्य अत्यधिकदर्शनेन नेत्रहानिः सम्भवति । बाल्यावस्थायामेव बालकाः उपनेत्राणि धारयितुं विवशाः भवन्ति। वर्तमानसमये एतस्य कार्यक्रमेषु सदाचार-नैतिशिक्षयोः अभावः दृश्यते। अतः एतस्य उपयोग: केवलं गुणार्जनाय एव भवेत् तर्हि उत्तमः।

(ख) दीपावलिः

भारतवर्षे अनेके उत्सवाः भवन्ति । तेषु उत्सवेषु दीपावलिः एकः मुख्यः धार्मिकः उत्सवः अस्ति। दीपावलिः कार्तिकमासे कृष्णपक्षे अमावस्यायां भवति। मनुष्याः गृहाणि सुधया अङ्गनं च गोमयेन लिम्पन्ति । जनाः रात्रौ तैलैः वर्तिकाभिः च पूर्णान् दीपान् प्रज्वालयन्ति। ते धनदेव्याः लक्ष्म्याः पूजनं कुर्वन्ति। दीपैः नगरं प्रकाशितं भवति। बालाः बहुप्रकारकैः स्फोटकैः मनोविनोदयन्ति। दीपावलीसमये वणिजोऽपि स्वान् आपणान् बहुविधं सज्जयन्ति। विद्युद्दीपकानां प्रकाशः आपणेषु नितरां शोभते। नानाविधानि वस्तूनि क्रयविक्रयार्थं प्रसारितानि भवन्ति। अयं कालः नात्युष्णो नाप्यातिशीतो भवति। तेन मोदन्तेऽस्मिन् महोत्सवे नराः नार्यश्च।

(ग) मम दिनचर्या

प्रत्येकमानवस्य दिनचर्या पृथक् भवति। अहम् एकः छात्रः अस्मि। अहम् इन्दौरनगरे निवसामि दशम-कक्षायां च पठ्ठामि। अहं प्रतिदिनं प्रातः पञ्चवादने उत्तिष्ठामि। अहं दुग्धस्य एकं चषकं पिबामि। अहं स्वमित्ररामचन्द्रेण सह भ्रमणाय गच्छामि। भ्रमणानन्तरम् अहं स्नानं करोमि। स्नात्वा विद्यालयं गच्छामि। विद्यालये प्रार्थना-घण्टिका भवति। सर्वैः छात्रैः सह प्रार्थनां कृत्वा स्वकक्षायां प्रत्यागच्छामि। तदनन्तरं कक्षायाम् अध्ययनं करोमि। अर्धावकाशे मित्रेण सह भोजनं करोमि। पूर्णे अवकाशे जाते द्विचक्रिकां गृहीत्वा स्वगृहम् आगच्छामि। विश्रामं कृत्वा पाठशालाया: गृहकार्यं करोमि। सायङ्काले अहं क्रीडामि। तदनन्तरम् अहम् अधीतपाठानां पुनः अभ्यासं करोमि। अहं भोजनं कृत्वा दूरदर्शनं पश्यामि। दशवादने शयनाय गच्छामि। एषा भवति मम दिनचर्या।

(घ) सदाचारः
(आचारः परमो धर्मः /आचारस्य महत्त्वम्)

अस्माकं भारतीया संस्कृतिः आचार-प्रधाना अस्ति। आचारः द्विविधः भवति-दुराचारः सदाचारः च। सताम् आचारः सदाचारः इत्युच्यते। सज्जनाः विद्वांसो च यथा आचरन्ति तथैव आचरणं सदाचारो भवति। सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति। ते सत्यं वदन्ति, मातुः पितुः गुरुजनानां वृद्धानां ज्येष्ठानां च आदरं कुर्वन्ति, तेषाम् आज्ञां पालयन्ति, सत्कर्मणि प्रवृत्ता भवन्ति । जनस्य समाजस्य राष्ट्रस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारस्याभ्यासो
बाल्यकालादेव भवति। सदाचारेण नरः धार्मिकः, शिष्टो, विनीतो, बुद्धिमान् च भवति । संसारे सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणः भवन्ति, ते एव सर्वत्र आदरं लभन्ते। यस्मिन् देशे जनाः सदाचारिणो भवन्ति तस्यैव सर्वतः उन्नतिर्भवति। अतएव महर्षिभिः "आचारः परमो धर्मः" इत्युच्यते। सदाचारी जनः परदारेषु मातृवत् परधनेषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् पश्यति। सदाचारीजनस्य शीलम् एव परमं भूषणम् अस्ति।

कक्षा 10 English के इन 👇 प्रकरणों को भी पढ़ें।
1. 10th English Modal Question Paper
2. कक्षा 10वीं हिंदी आदर्श प्रश्नपत्र (हल सहित)

कक्षा 10 क्षितिज (हिन्दी) के पद्य एवं गद्य खण्ड के पाठ, उनके सारांश एवं अभ्यास
1. 10th हिन्दी (क्षितिज- 2 काव्य-खण्ड) पाठ 1 'पद' (सूरदास, पदों का अर्थ)
2. पाठ 1 'माता का अँचल' (हिन्दी सहायक वाचन - कृतिका) सारांश, शिवपूजन सहाय - अभ्यास (प्रश्नोत्तर)
3. पाठ - 7 'नेताजी का चश्मा' पाठ व सारांश कक्षा - 10 अभ्यास प्रश्नोत्तर रचना अभिव्यक्ति एवं व्याकरण
4. पाठ 8 बालगोविन भगत पाठ का सारांश, प्रश्नोत्तर

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. रासायनिक समीकरण कैसे लिखा जाता है? | How Is A Chemical Equation Written?
2. द्रव्यमान संरक्षण का नियम | Law Of Conservation Of Mass
3. रासायनिक समीकरण कैसे संतुलित किये जाते हैं? | How Are Chemical Equations Balanced?
4. संयोजन अभिक्रिया (चूने की रासायनिक अभिक्रियाएँ) | Combination Reaction (Chemical Reaction Of Lime)
5. ऊष्माक्षेपी रासायनिक अभिक्रिया | Exothermic Chemical Reaction

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. वियोजन (अपघटन) अभिक्रिया और ऊष्माशोषी अभिक्रिया | Decomposition Reaction And Endothermic Reaction
2. विस्थापन अभिक्रिया और उसके उदाहरण | Displacement Reaction And Its Examples
3. अवक्षेपण एवं द्विविस्थापन अभिक्रियाएँ | Precipitation And Double Displacement Reactions
4. रेडॉक्स (उपचयन-अपचयन) अभिक्रियाएँ | Redox (Oxidation-Reduction) Reactions
5. संक्षारण एवं विकृतगंधिता | Corrosion And Rancidity

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. अम्ल एवं क्षारक के रासायनिक गुणधर्म | Chemical Properties Of Acids And Bases
2. अम्ल, क्षारक, सूचक एवं लिटमस पत्र | Acid, Base, Indicator And Litmus Paper
3. जलीय विलयन में अम्ल या क्षारक– उदासीनीकरण अभिक्रिया एवं तनुकरण | Acid Or Base In Aqueous Solution- Neutralization Reaction And Dilution
4. विलयन की अम्लता या क्षारीयता– pH पैमाना | Acidity Or Alkalinity Of A Solution– pH Scale
5. व्यवहारिक जीवन में pH पैमाना | pH Scale In Practical Life

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. लवण (एवं उनके pH) तथा साधारण नमक | Salts (And Their pH) And Common Salt
2. सोडियम हाइड्रॉक्साइड और क्लोर-क्षार प्रक्रिया | Sodium Hydroxide And The Chlor-Alkali Process
3. विरंजक चूर्ण– रासायनिक अभिक्रियाएँ एवं उपयोग | Bleaching Powder– Chemical Reactions And Uses
4. बेकिंग सोडा– रासायनिक अभिक्रियाएँ एवं उपयोग | Baking Soda– Chemical Reactions And Uses
5. धोने का सोडा– निर्माण एवं उपयोग | Washing Soda– Manufacture And Uses

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. क्रिस्टलन का जल– जिप्सम और प्लास्टर ऑफ पेरिस | Water Of Crystallisation– Gypsum And Plaster Of Paris
2. धातुएँ– भौतिक गुणधर्म | Metals– Physical Properties
3. धातुओं और अधातुओं से संबंधित तथ्य | Facts About Metals And Non-Metals
4. धातुओं की अम्ल, क्षारक और ऑक्सीजन के साथ अभिक्रिया | Reaction Of Metals With Acids, Bases And Oxygen
5. धातुओं की जल के साथ रासायनिक अभिक्रियाएँ | Chemical Reactions Of Metals With Water

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. धातुओं की लवणों के विलयन और अम्लों के साथ अभिक्रियाएँ | Reactions Of Metals With Solutions Of Salts And Acids
2. धातुओं की सक्रियता श्रेणी | Activity Series Of Metals
3. आयनिक यौगिक कैसे बनते हैं? | How Are Ionic Compounds Formed?
4. आयनिक यौगिकों के गुणधर्म | Properties Of Ionic Compounds
5. धातुओं की प्राप्ति (खनिज एवं अयस्क) | Recovery Of Metals (Minerals And Ores)

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. अयस्कों से धातुओं का निष्कर्षण एवं धातुओं का परिष्करण | Extraction Of Metals From Ores And Refining Of Metals
2. यशदलेपन, मिश्रातु, अमलगम, संक्षारण से सुरक्षा | Resilience, Alloy, Amalgam, Protection Against Corrosion
3. कार्बन एवं इसके भौतिक गुणधर्म | Carbon And Its Physical Properties
4. सहसंयोजी आबंध– कार्बन, हाइड्रोजन, ऑक्सीजन, नाइट्रोजन | Covalent Bonds
5. कार्बन के अपररूप (हीरा एवं ग्रेफ़ाइट) | Allotropes Of Carbon (Diamond And Graphite)

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. कार्बन की सर्वतोमुखी प्रकृति (श्रृंखलन) | Ubiquitous Nature Of Carbon (Catenation)
2. संतृप्त और असंतृप्त कार्बनिक यौगिक | Saturated And Unsaturated Organic Compounds
3. हाइड्रोकार्बन (एल्केन, एल्कीन, एल्काइन) एवं प्रकार्यात्मक समूह | Hydrocarbons And Functional Groups
4. कार्बनिक यौगिकों की समजातीय श्रेणी | Homologous Series Of Organic Compounds
5. कार्बनिक यौगिकों की नामपद्धति | Nomenclature Of Organic Compounds

रसायन विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Chemistry.)
1. कार्बनिक यौगिकों का दहन होने पर क्या होता है? | What Happens When Organic Compounds Are Combusted?
2. ऑक्सीकरण, संकलन अभिक्रिया, प्रतिस्थापन अभिक्रिया | Oxidation, Addition Reaction, Substitution Reaction
3. एथेनॉल (एल्कोहॉल) की अभिक्रियाएँ | एल्कोहॉल सेवन के सकारात्मक एवं नकारात्मक प्रभाव || Information About Alcohol
4. सिरका क्या है? | एथेनॉइक अम्ल की अभिक्रियाएँ– एस्टरीकरण अभिक्रिया || Information About Ethanoic Acid
5. साबुन और अपमार्जक कैसे सफाई करते हैं? | How Do Soaps And Detergents Clean?

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. प्रकाश का परावर्तन एवं इसके नियम | Reflection Of Light And Its Laws
2. दर्पण किसे कहते हैं? | समतल दर्पण में प्रतिबिम्ब कैसे बनता है? || Information About Plane Mirror
3. गोलीय दर्पण क्या है? | अवतल और उत्तल दर्पण || What Is Spherical Mirror? | Concave And Convex Mirror
4. अवतल दर्पण में प्रतिबिम्ब किस प्रकार बनते हैं? | How Are Images Formed In Concave Mirror?
5. उत्तल दर्पण में प्रतिबिम्ब किस प्रकार बनते हैं? | How Are Images Formed In A Convex Mirror?

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. गोलीय दर्पण की फोकस दूरी और वक्रता त्रिज्या में सम्बन्ध | f = R/2 || Focus Length = Radius Of Curvature/2
2. गोलीय दर्पण के लिए चिह्न परिपाटी एवं इसके नियम | Mark Convention And Its Rules
3. (1/f) = (1/v) + (1/u) दर्पण सूत्र की व्युत्पत्ति कीजिए | Derive The Mirror Formula
4. गोलीय दर्पण के लिए 'आवर्धन' | 'Magnification' For Spherical Mirror
5. अवतल, उत्तल और समतल दर्पणों के उपयोग | Uses Of Concave, Convex And Plane Mirrors

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. प्रकाश का अपवर्तन | सघन और विरल माध्यम || Refraction Of Light | Denser And Rarer Medium
2. स्नेल का नियम क्या है? | अपवर्तन के नियम || What Is Snell's Law? | Laws Of Refraction
3. निर्गत कोण क्या होता है? | What Is The Output Angle?
4. अपवर्तनांक किसे कहते हैं? | What Is The Refractive Index Called?
5. लेंस किसे कहते हैं? | उत्तल लेंस और अवतल लेंस || What Is Lens? | Convex Lens And Concave Lens

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. उत्तल लेंस में प्रतिबिम्ब किस प्रकार बनते हैं? | How Are Images Formed In A Convex Lens?
2. अवतल लेंस में प्रतिबिम्ब किस प्रकार बनते हैं? | How Are Images Formed In A Concave Lens?
3. लेंस के लिए चिह्न परिपाटी | Mark Convention For Lenses
4. (1/v)-(1/u) = (1/f) | लेंस सूत्र की व्युत्पत्ति || Derivation Of Lens Formula
5. लेंस की क्षमता क्या होती है? | What Is The Power Of The Lens?

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. तारे टिमटिमाते हुए क्यों दिखाई देते हैं? | Why Do Stars Appear Twinkling?
2. जल में डूबी पेंसिल मुड़ी हुई क्यों दिखाई देती है? | Why Does A Pencil Immersed In Water Appear Bent?
3. उत्तल और अवतल लेंसों के उपयोग | Uses Of Convex And Concave Lenses
4. पानी में पड़ा सिक्का अपनी सतह से ऊपर उठा क्यों दिखाई देता है? | Why Does A Coin Lying In Water Appear Raised Above Its Surface?
5. सूर्यास्त के बाद भी कुछ समय तक सूर्य क्यों दिखाई देता है? | Why Is The Sun Still Visible For Some Time After Sunset?

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. क्रान्तिक कोण किसे कहते हैं? | What Is The Critical Angle Called?
2. प्रकाश का पूर्ण आन्तरिक परावर्तन | Total Internal Reflection Of Light
3. पानी में डूबी हुई काँच की खाली परखनली चाँदी जैसी क्यों चमकती है? Why Does An Empty Glass Test Tube Immersed In Water Shine Like Silver?
4. रेगिस्तान की मरीचिका क्या होती है? | What Is The Mirage Of The Desert
5. शीत प्रदेशों में जलयान वायु में उल्टे लटके क्यों प्रतीत होते हैं? | Why Do Ships In Cold Regions Seem To Hang Upside Down In The Air?

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. दृष्टि दोष क्या होते हैं? | What Are Vision Defect?
2. निकट दृष्टि दोष | कारण एवं निवारण || Myopia Or Short Sightedness | Causes And Remedies
3. दूर दृष्टि दोष | कारण एवं निवारण || Hypermetropia Or Long Sightedness | Causes And Remedies
4. जरा दृष्टि दोष और दृष्टि वैषम्य | Presbyopia And Astigmatism
5. आँखों की संरचना का सचित्र वर्णन | Pictorial Description Of Eye Structure

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. प्रकाशीय यन्त्र क्या होते हैं? | What Are Optical Instruments?
2. सूक्ष्मदर्शी और दूरदर्शी क्या होते हैं? | What Are Microscopes And Telescopes?
3. सरल सूक्ष्मदर्शी का चित्र सहित वर्णन | Simple Microscope With Diagram
4. संयुक्त सूक्ष्मदर्शी की संरचना, रेखाचित्र और कार्यविधि | Structure, Diagram And Procedure Of Compound Microscope
5. खगोलीय दूरदर्शी का चित्र सहित वर्णन | Astronomical Telescope With Diagram

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. प्रकाश का वर्णक्रम क्या है? | प्रकाश का वर्ण विक्षेपण || What Is The Spectrum Of Light? | Dispersion Of Light
2. प्रकाश के प्राथमिक वर्ण और मिश्र वर्ण | Primary Colours And Composite Colours Of Light
3. पूरक वर्ण (रंग) क्या होते हैं? | What Are Complementary Colours?
4. वस्तुएँ रंगीन क्यों दिखाई देती हैं? | Why Do Objects Appear Colourful?
5. वर्णक क्या है? | What Is Pigment?

भूगोल के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Geography.)
1. संसाधन किसे कहते हैं? | संसाधनों के प्रकार || Who Are The Resources?
2. जैव और अजैव संसाधन | Biotic And Abiotic Resources
3. नवीकरणीय और अनवीकरणीय संसाधन | Renewable And Non-Renewable Resources
4. मानव जीवन में संसाधनों का महत्व | Importance Of Resources In Human Life
5. संसाधनों का वर्गीकरण– स्वामित्व और पुनः पुर्ति के आधार पर | Classification Of Resources– On Ownership And Replenishment Basis

भूगोल के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Geography.)
1. संसाधनों का वर्गीकरण – वितरण के आधार पर | Classification Of Resources – On Distribution Basis
2. संसाधनों का वर्गीकरण – प्रयोग के आधार पर | Classification Of Resources – Based On Use

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. मानव जीवन में ऊर्जा स्त्रोतों का महत्व | Importance Of Energy Sources In Human Life
2. अनवीकरणीय और नवीकरणीय ऊर्जा स्त्रोत | Non-Renewable And Renewable Energy Sources
3. जीवाश्म ईंधन क्या है? | What Is Fossil Fuel?
4. कोयला क्या है? | कोयले के प्रकार || What Is Coal? | Types Of Coal
5. पेट्रोलियम क्या है? | What Is Petroleum?

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. पेट्रोलियम परिष्करण का प्रभाजी आसवन | Fractional Distillation Of Petroleum Refining
2. सम्पीडित प्राकृतिक गैस | Compressed Natural Gas (CNG)
3. द्रव पेट्रोलियम गैस | Liquefied Petroleum Gas (LPG)
4. दहन और ज्वलन ताप | Combustion And Ignition Temperature
5. ईंधन का ऊष्मीय मान या कैलोरी मान | Calorific Value Of Fuel

भौतिक विज्ञान के इन 👇 प्रकरणों को भी पढ़ें। (Also read these 👇 episodes of Physics.)
1. अच्छे ईंधन का चयन कैसे करें? | How To Choose Good Fuel?
2. नाभिकीय ऊर्जा क्या है? | What Is Nuclear Energy?
3. नाभिकीय संलयन क्या है? | हाइड्रोजन बम || What Is Nuclear Fusion? | Hydrogen Bomb
4. नाभिकीय विखण्डन क्या है? | What Is Nuclear Fission?
5. नियंत्रित और अनियंत्रित श्रृंखला अभिक्रिया | Controlled And Uncontrolled Chain Reaction

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com

  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

ब्लूप्रिंट बेस्ड सम्पूर्ण हल सहित मॉडल अभ्यास प्रश्न पत्र 2024 हिन्दी विशिष्ट कक्षा 10 | Model Test Paper 10th Hindi

इस भाग में कक्षा 10 वीं विषय हिन्दी विशिष्ट का ब्लूप्रिंट बेस्ड सम्पूर्ण हल सहित मॉडल अभ्यास प्रश्न पत्र (Model Test Paper 10th Hindi) 2024 यहाँ दिया गया है।

Read more

Follow us

Catagories

subscribe