An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



प्रतिभापर्व 2021 ~ आदर्श उत्तर पत्रक (Modal Answer Sheet) विषय - संस्कृत कक्षा – सातवीं (Subject – Sanskrit, Class- 7th)

कौशल आधारित लिखित प्रश्न

खंड 'अ'

पूर्णांक- 30

प्रश्न.1:- निर्देशानुसारम् उत्तर लिखत–

(अ) 'चत्वारि धामानि' पाठ आधारेण प्रश्नानाम् उत्तरं लिखत-

यथा - शंकराचार्यस्य प्रथम शिष्यस्य नाम सुरेश्वराचार्यः

(i) शंकराचार्यस्य द्वितीय शिष्यस्य नाम किम्?

उत्तरम् :- शंकराचार्यस्य द्वितीय शिष्यस्य नाम हस्तामलकः

(ii) शंकराचार्येण स्थापितानी चत्वारि धामानि कानी?

उत्तरम् :- शंकराचार्येण स्थापितानी चत्वारि धामानि

(१) श्रङ्गेरिमठ

(२) गोवर्धनमठ

(३) शारदामठ

(४) ज्योतिर्मठ

(ब) 'महर्षि पणिनिः' पाठस्य अनुसारं वाक्यानि पूरयत्–

(i) तक्षशिला विश्वविख्यात् अध्ययन केंद्रमासीत्।

(ii) भाष्यकारः पतन्जलि

प्रश्न 2 :- अधोलिखित गद्याशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत–

पृथ्वी गोलाकार विद्यते। ऐषा अहर्निशं केंद्रे परिभ्रमति। यदा अस्याः यः भागः सूर्यस्य सम्मुखे भवति। तत्र सूर्यस्य किरणाः पतन्त्ति तदा दिनं जायते। यस्मिन भागे किरणाः पतन्ति तदा दिनं जायते। यस्मिन भागे किरणाः न पतन्ति तत्र अंधकारः भवति रात्रिश्च जायते। सूर्यः प्रातः पूर्वास्यां दिशि उदेति सायं च पश्चिमदिशि अस्तम् गच्छति।

(i) पृथ्वी अहर्निशं कुत्र परिभ्रमति?

उत्तरम् :- पृथ्वी अहर्निशं केन्द्रे परिभ्रमति।

(ii )दिनं कदा भवति ?

उत्तरम् :- यत्र सूर्युस्य किरणाः पतन्ति तदा दिनं भवति।

(iii) सूर्यः प्रातः कस्यां दिशि उदेति?

उत्तरम् :- सूर्यः प्रातः पूर्वास्यां दिशि उदेति।

(iv) 'भवति' इति अस्मिन पदे कः लकारः अस्ति?

उत्तरम् :- 'भवति' इति अस्मिन पदे लट्लकारः अस्ति।

प्रश्न 3:- अधोलिखित पद्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत्–

प्रयत्नेन धीराः समुद्रम् तरन्ति, प्रयत्नेन गिरिन् लङ्घयन्ति।

प्रयत्नेन विद्या विज्ञाः वियत्युपतन्ति, प्रयत्नो विधेयः प्रयत्नो विधेयः।।

(i) प्रयत्नेन धीराः किम् तरन्ति?

उत्तरम् :- प्रयत्नेन धीराः समुद्रं तरन्ति।

(ii) केन वीराः गिरीन् लङ्घयन्ति?

उत्तरम् :- प्रयत्नेन वीराः गिरीन् लङ्घयन्ति।

(iii) प्रयत्नेन के वियत्युत्पतन्ति?

उत्तरम् :- प्रयत्नेन विज्ञाः वियत्युत्पतन्ति।

(iv) 'पतन्ति' इति पदे किम् वचनम्?

उत्तरम् :- 'पतन्ति' इति पदे बहुवचनम्

प्रश्न 4:- पाठ्यपुस्तकात् एकं श्लोकं लिखत्– उत्तरम् :-

टीप :- विद्यार्थी के द्वारा पाठ्य पुस्तक से किसी एक श्लोक को लिखे जाने पर अंक प्रदान की जाने चाहिए।

प्रश्न 5 :- निर्देशानुसार उत्तरं लिखत्।

(अ) उदाहरणानुसारं संधिः विच्छेदं कुरूत्–

यथा – हिमालयः = हिमा + आलयः

(i) विद्यालयः = विद्या + आलयः

(ii) रवीद्रः = रवि + इन्द्रः

(ब) उदाहरणानुसारं पदे धातु पृथक कुरुत्–

यथा – पठित्वा = पठ् + कत्वा

(i) लिखित्वा = लिख् + कत्वा

(ii) भूत्वा = भू + कत्वा

प्रश्न 6:- अधोलिखित पदसहाय्येन 'ग्रामजीवनम्' पाठस्य आधारेण चत्वारि वाक्यानि संस्कृते लिखत्–

( धेनुः, कृषकः, गृहाणि, क्षेत्रम्, वृषभ, तृणानि)

(१) अस्मिन ग्रामे धेनवः, महिस्यः, बलीवर्दादयः बहवः पशवः सन्ति।

(२) अत्र ग्रामे जनाः प्रायः कृषिकार्यं कृत्वा सरलजीवनं याप्यन्ति।

(३) परिश्रमशीला एते कृषकाः तापं, शीतं, वृष्टिं सहित्वा कृषिकर्म कुर्वन्ति।

(४) ग्रामिणानां व्यवहार सरलः, प्रेमपूर्णश्च अस्ति।

टीप:- विद्यार्थी चित्र को देखकर किसी भी प्रकार से उत्तर दें तो अंक प्रदान किया जाना चाहिए।

परियोजना कार्यम्

खण्ड 'ब'

प्रश्न 7 :- 'भोपालनगरम्' पाठ आधारेण अधोलिखित बिंदुनाम् विषये लिखत् –

(i) भोपाल नगरस्य इतिहासम्–

उत्तरम् :- पुरा 'भोजपालः' इति भोपालनगरस्य नाम आसीत्। भोपालनगरं मध्यप्रदेशस्य राजधानी अस्ति। अस्य महत्वम् प्राचीनकालादेव वर्तते। इदम नगरम् सरोवराणाम् नगरम इति कथ्यते। अत्रस्थः विशालतमः सरोवरः देशे एकः एव अस्ति। अस्य नगरस्य प्राकृतिक सौंदर्यं दर्शनीयम्। 'मयूरउद्यानं', 'नेहरूउद्यानं', 'चिनारउद्यानम्', 'बालोउद्यानं', 'वनविहारः च प्राकृतिकशोभां संवर्धयन्ति।

(ii) भोपालनगरस्य उद्यानां नामानि–

उत्तरम् :- भोपालनगरस्य उद्यानां 'मयूरउद्यानं', 'नेहरूउद्यानं', 'चिनारउद्यानम्', 'बालोउद्यानं', 'वनविहारः च सन्ति।

(iii) प्राचीन भोपालनगरे नवीन भोपालनगरे च प्रसिद्ध स्थलानाम् नाम नामानि–

उत्तरम्:- प्राचीन भोपालनगरे ताजुलमस्जिद, मोतिमस्जिद, नेवरीमन्दिरं, गुफामन्दिरम् इत्यादयः सन्ति। नवीन भोपालनगरे विधानसभाभवनं, लक्ष्मीनारायणमंदिरं, सचिवालयः, मन्त्रालयश्च सन्ति।

(iv) उद्योगक्षेत्रे के भोपालनगरस्य महत्वम्–

उत्तरम् :- उद्योगक्षेत्रे के भोपालनगरस्य महत्वम् अस्ति। अस्मिन् नगरे एकं महत् विद्युतसंयंत्रं स्थापितम्। इदम् संयंत्रम् एव भारत हैवी इलेक्ट्रिकल्स लिमिटेड इति नाम्ना प्रसिद्धम् अस्ति। भोपालनगरस्य समीपे मंडीदीपम् स्थानम् औद्योगिकरनगरम् इति प्रसिद्धम् अस्ति।

(ब) 'सौरमंडलम्' पाठ आधारेण अधोलिखित बिंदुनाम् विषये लिखत्–

(i) सौरमंडलस्य परिभाषा –

उत्तरम् :- " सूर्य मंडले एव सर्वेषां ग्रहाणाम् उपग्रहाणां च स्थितिः अस्ति। अतः एतदेव सौरमंडलम् इति उच्यते।"

(ii) ग्रहस्य परिभाषा –

उत्तरम्:- "स्वप्रकाशरहिताः पिण्डाः ग्रहाः इति कथ्यन्ते।"

(iii) उपग्रहस्य परिभाषा –

उत्तरम् :- "पिण्डाः ग्रहं परितः भ्रमन्ति उपग्रहा सन्ति।"

क्रमेण ग्रहणां नामानि :–

उत्तरम्:– ग्रहणां नामानि – बुधः, शुक्रः, पृथिवी, मंङ्गलः, बृहस्पतिः, शनिः, अरुणः, वरुणः, यमः

RF competition
INFOSRF.COM

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com


Watch related information below
(संबंधित जानकारी नीचे देखें।)



  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

मॉडल आंसर शीट, कक्षा-7, विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet Social SCIENCE

(अ) क्या कारण है कि कृषि अफ्रीका के निवासियों का मुख्य व्यवसाय होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है?

उत्तर- अफ्रीका महाद्वीप के निवासियों का मुख्य व्यवसाय कृषि होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है। इसके कुछ कारण है।

(1) महाद्वीप के कुल क्षेत्रफल में कृषि योग्य भूमि लगभग 10% ही है।
(2) महाद्वीप का अधिकांश भाग मरुस्थलीय, पठारी और एवं वनों से ढका है।
(3) सिंचाई के साधन बहुत सीमित है।
(4) समुद्र तटीय भागों को छोड़कर अधिकांश भूभाग समतल नहीं है।

Read more

मॉडल आंसर शीट, कक्षा 7th विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

प्रश्न 1. बूझो साइकिल चलाना सीख रहा था तभी साइकिल अनियंत्रित हो जाने के कारण वह गिर पड़ा और उसे घुटने में चोट लग गई, चोट वाले स्थान से रक्त बहने लगा। कुछ समय बाद उसने देखा कि रक्त का बहना अपने आप रुक गया और चोट वाले स्थान पर गहरे लाल रंग का एक थक्का जम गया। बूझो यह देखकर आश्चर्य चकित है। बूझो के कुछ प्रश्नों के उत्तर दीजिए-

(i) रक्त का बहना रुक गया, इसका क्या कारण हो सकता है?

उत्तर- रक्त का बहना रुक गया इसका कारण रक्त में एक अन्य प्रकार की कोशिकाओं की उपस्थिति के कारण होता है जिन्हें पट्टिकाणु (प्लेटलेट्स) कहते हैं।

Read more

मॉडल उत्तर पत्रक - विषय - संस्कृत, कक्षा 7th मार्च 2021 || Model Answer Sheet - Subject - Sanskrit

प्रश्न 1 – (अ) "प्राचीनभारतीय-वैज्ञानिकाः" इति पाठ आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-

(i) शुल्बसूत्रे प्रमेयस्य प्रयोगं कः कृतवान्?

उत्तरम् – शुल्बसूत्रे प्रमेयस्य प्रयोगं बोधायनः कृतवान्।

(ii) महर्षिः पराशरः किम् कृतवान् ?

उत्तरम् – महर्षिः पराशरः 'वृक्षायुर्वेद' ग्रन्थे वनस्पतीनां वर्गीकरणं कृतवान्।

(iii) कः प्रकाशस्य गतिं सम्यक् जानन्ति?

उत्तरम् – आर्यभटः प्रकाशस्य गतिं सम्यक् जानन्ति।

(iv) भास्कराचार्यः किम् प्रतिपादितवान् ?

उत्तरम् – भास्कराचार्यः गुरुत्वाकर्षणसिद्धांतं π (पै) इति गणितचिन्हस्य मानं त्रैराशिक-नियमादीन् प्रतिपादितवान्।

Read more

Follow us

Catagories

subscribe