An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



प्रतिभापर्व ~ आदर्श उत्तरपत्रक– विषय - संस्कृत, कक्षा-आठवीं
Pratibhaprava ~ Model Answer Sheet - Subject - Sanskrit, Class-VIII

कौशल आधारित लिखित प्रश्न
खण्डः- 'अ'

प्रश्न-1:- "लोकहितं मम करणीयम्" इति पाठ आधारेण उदाहरणानुसारमं रिक्तस्थानानि पूरयत्–

लोकहितं – मम कररणीयम्

मनसा सततं – स्मरणीयम्

न भोगभवने – रमणीयम्

कार्यक्षेत्रे – त्वरणीयम्

तत्र मया – सञ्चरणीयम्

अधोलिखित गद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत–

अहम् ओरछा ! अहम निवाड़ीमंडले स्थितं प्राचीनं नगरम् अस्मि। पूर्व स्वतंत्रराज्यरूपेण मम परिचयः आसीत्। मम् स्थापना षोडशशताब्दे बुंदेला-राजपूतेन रुद्रप्रतापेन कृता। मम परितः सघनं वनं अस्ति। अस्मिन वने सागौनवृक्षाः अधिकाः भवन्ति। सागौनकाष्ठं बहुमूल्यं भवति।

प्रश्नाः :- (i) ओरछा नगरं कस्मिन् मण्डले अस्ति?

उत्तरम् :- ओरछा नगरं निवाड़ीमण्डले अस्ति।

(ii) ओरछां परितः किम् अस्ति?

उत्तरम् :- ओरछां परितः सघनं वनं अस्ति।

(iii) ओरछानगरस्य स्थापना केन कृता?

उत्तरम् :- ओरछानगरस्य स्थापना बुंदेला-राजपूतेन रुद्रप्रतापेन कृता।

(iv) "अस्ति" अस्मिन् पदे कः धातुः?

उत्तरम् :- "अस्ति" अस्मिन् पदे 'अस्' धातुः।

प्रश्न 3:- श्लोकं पठित्वा प्रश्नानाम् उत्तराणि संस्कृत–भाषायां लिखत्–

उद्योगे नास्ति दारिद्र्यं, जपतो नास्ति पातकम्।
मौने च कलहो नास्ति, नास्ति जागरिते भयम्।।

प्रश्नाः :- (A) उद्योगे किं नास्ति?

उत्तरम् :- उद्योगे दारिद्र्यं नास्ति।

(B) जपतः किं नास्ति?

उत्तरम् :- जपतः पातकम् नास्ति।

(C) कुत्र कलहो नास्ति?

उत्तरम् :- मौनं कलहो नास्ति।

(D) भयं कुत्र नास्ति?

उत्तरम् :- भयं जागरिते नास्ति।

प्रश्न 4 पाठ्यपुस्तकात् एकं श्लोकं लिखत्–

.......................................................

........................................................

टीप :- विद्यार्थी के द्वारा संस्कृत पाठ्यपुस्तक से किसी भी श्लोक को लिखने पर अंक प्रदान की जाने चाहिए।

प्रश्न 5 :- निर्देशानुुसारं उत्तरं लिखत्–

1. उदाहरणानुसारं सन्धिं / सन्धिविच्छेदं वा कुरूत्–

उदाहरणम् – विद्यालयः = विद्या + आलयः

(i) हिमालयः = हिम + आलयः

(ii) पुस्तकालयः = पुस्तक + आलयः

(iii) महोत्सवः = महा + उत्सवः

(iv) सज्जनः = सत् + जनः

2. अधोलिखित संख्याः उदाहरणानुसारं संस्कृत–भाषायां लिखत्–

उदाहरणम् :- 21 = एकविंशंतिः

(i) 30 = त्रिंशत्

(ii) 45 = पञ्चचत्वारिंशत्

(iii) 26 = षट्विंशतिः

(iv) 48 = अष्टचत्वारिंशत्

प्रश्न 6:- अधोलिखित विषयेषु एकं विषयं चित्वा चत्वारि वाक्यानि संस्कृते लिखत्–

(1) धेनुः (2) विद्यालयः (3) महापुरुषः आजाद चन्द्रशेखरः (4) पुस्तकं

उदाहरणः :-

विद्यालयः

(१) मम् विद्यालये अध्यापनव्यवस्था नितरां प्रशंसनीया अस्ति।

(२) मम् विद्यालये विशालं क्रीड़ाक्षेत्रम् अस्ति।

(३) मम् विद्यालये प्रधानाचार्यः युयोग्यः अनुशासनप्रियश्च अस्ति।

(४) मम् विद्यालये पुस्तकालयोsपि विद्यते।

टीप :- उपरोक्त विषयों में विद्यार्थी द्वारा किसी एक विषय पर 4 वाक्य लिखने पर अंक प्रदान किए जाने चाहिए।

परियोजना कार्यम्
खण्डः –'ब'

प्रश्न 7:- (अ) पाठ्यपुस्तकात् केsपि चतुर्महापुरुषाणां नामानि चित्वा तेषां परिचयं- योगदानं च संस्कृते लिखत्–

महापुरुषाणां नामानि – परिचययोगदानं च

(I) स्वामी विवेकानन्दः
● परिचययोगदानं :- विवेकानन्दस्य मातुः नाम भुनेश्वरी देवी विश्वनाथदत्तः च पितुः नाम आसीत्।स्वामीविवेकानंदः स्वज्ञानदीप्त्या सदुदेशैः जनान् अध्यात्मपरायणमकरोत्।

(II) प्रियदर्शिनी इन्दिरा
परिचययोगदानं :- जवाहरलालनेहरूः इन्दिरायाः पिता कमलानेहरु च जननी अभवत्। बाल्यकाले एव तया 'वानरसेना' इति नाम्नी बालकानां संङ्घठना कृता। लालबहादुरशास्त्रिणः मृत्योरनन्तरं इन्दिरा भारतस्य प्रधानमंत्री अभवत् । तत्पदमङ्गीकृत्य सा देशसेवायां सर्वभावेन संलग्ना जाता।

(III) आजादचन्द्रशेखरः
परिचययोगदानं :- चंद्रशेखरस्य जन्म मध्यप्रदेशे अलीराजपुरमंडलान्तर्गते 'भाभरा' नामकग्रामे अभवत्। सीतारामतिवारी तस्य पिता जगरानीदेवी च माता आसीत्। चंद्रशेखरेन 'हिंदुस्तान सोशलिस्ट रिपब्लिकन आर्मी' इति स्वाधीनतासैनीकानाम् एकम् सङ्घटनं कृतम। तस्मिन् सङ्घठने भगतसिंह–राजगुरु–बटुकेश्वर– शिवराम–सुखदेवसदृशाः क्रांतिकारिणः सहायका अभवन्। काकोरी–साइमनकमीशन–केंद्रीयअसेंबलीमध्ये अग्नेयास्त्रप्रक्षेपणादिशु सः शिरोमणि।

(IV) वराहमिहिरः
परिचययोगदानं :- वराहमिहिरस्य पितुः नाम आदित्यदासः आसीत्। वराहमिहिरः देवज्ञः वैज्ञानिकश्चासीत्। सः गतानुगतिकतायाः स्थाने वैज्ञानिकदृष्टिकोणस्य महत्तमं प्रतिपादितवान्।

टीप :- यदि विद्यार्थी उपरोक्त के अलावा किन्ही भी महापुरुषों के संदर्भ में जानकारी लिखते हैं तो अंक दिए जाने चाहिए।

(ब) ऐक्यबलं कथायाः अधोलिखित पात्राणां कथनं लिखत्–

I. काष्ठभेदकः – "सः एव बुद्धिमान् यः गतं च न चिन्तयति।"

II. चटका – "एषः मत्तगजः हन्तव्यः अन्यथा एषः सर्वान् पशुपक्षिपादपान् नाशयिष्यति।"

III. मक्षिका – "यत् मित्रम् एव मित्रस्य कार्यं साधयति।"

IV. मण्डूकः – "एकीभूता दुर्बला अपि सबलं शत्रुं हन्तुं शक्नुवन्ति।"

टीप:- यदि विद्यार्थीगण उपरोक्त के अलावा भी कथनों को लिखते हैं तो अंक प्रदान किए जाने चाहिए।

RF competition
INFOSRF.COM

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com


Watch related information below
(संबंधित जानकारी नीचे देखें।)



  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

मॉडल आंसर शीट, कक्षा-7, विषय-सामाजिक विज्ञान, माह-मार्च 2021 || Modal Answer Sheet Social SCIENCE

(अ) क्या कारण है कि कृषि अफ्रीका के निवासियों का मुख्य व्यवसाय होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है?

उत्तर- अफ्रीका महाद्वीप के निवासियों का मुख्य व्यवसाय कृषि होते हुए भी यह महाद्वीप कृषि के क्षेत्र में पिछड़ा हुआ है। इसके कुछ कारण है।

(1) महाद्वीप के कुल क्षेत्रफल में कृषि योग्य भूमि लगभग 10% ही है।
(2) महाद्वीप का अधिकांश भाग मरुस्थलीय, पठारी और एवं वनों से ढका है।
(3) सिंचाई के साधन बहुत सीमित है।
(4) समुद्र तटीय भागों को छोड़कर अधिकांश भूभाग समतल नहीं है।

Read more

मॉडल आंसर शीट, कक्षा 7th विषय-विज्ञान, माह-मार्च || Model Answer Sheet, Science

प्रश्न 1. बूझो साइकिल चलाना सीख रहा था तभी साइकिल अनियंत्रित हो जाने के कारण वह गिर पड़ा और उसे घुटने में चोट लग गई, चोट वाले स्थान से रक्त बहने लगा। कुछ समय बाद उसने देखा कि रक्त का बहना अपने आप रुक गया और चोट वाले स्थान पर गहरे लाल रंग का एक थक्का जम गया। बूझो यह देखकर आश्चर्य चकित है। बूझो के कुछ प्रश्नों के उत्तर दीजिए-

(i) रक्त का बहना रुक गया, इसका क्या कारण हो सकता है?

उत्तर- रक्त का बहना रुक गया इसका कारण रक्त में एक अन्य प्रकार की कोशिकाओं की उपस्थिति के कारण होता है जिन्हें पट्टिकाणु (प्लेटलेट्स) कहते हैं।

Read more

मॉडल उत्तर पत्रक - विषय - संस्कृत, कक्षा 7th मार्च 2021 || Model Answer Sheet - Subject - Sanskrit

प्रश्न 1 – (अ) "प्राचीनभारतीय-वैज्ञानिकाः" इति पाठ आधारेण प्रश्नानाम् उत्तराणि संस्कृते लिखत्-

(i) शुल्बसूत्रे प्रमेयस्य प्रयोगं कः कृतवान्?

उत्तरम् – शुल्बसूत्रे प्रमेयस्य प्रयोगं बोधायनः कृतवान्।

(ii) महर्षिः पराशरः किम् कृतवान् ?

उत्तरम् – महर्षिः पराशरः 'वृक्षायुर्वेद' ग्रन्थे वनस्पतीनां वर्गीकरणं कृतवान्।

(iii) कः प्रकाशस्य गतिं सम्यक् जानन्ति?

उत्तरम् – आर्यभटः प्रकाशस्य गतिं सम्यक् जानन्ति।

(iv) भास्कराचार्यः किम् प्रतिपादितवान् ?

उत्तरम् – भास्कराचार्यः गुरुत्वाकर्षणसिद्धांतं π (पै) इति गणितचिन्हस्य मानं त्रैराशिक-नियमादीन् प्रतिपादितवान्।

Read more

Follow us

Catagories

subscribe